This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
धर्मशर्मकरः पुण्यनैपुण्यो वृषनिस्तृषः ।
श्रेयः प्रेयोभगधेयः सन्धेयः सुकृतं कृतम् ॥ १०९ ॥
नूतनाकृतसामन्तमतता भावभावना ।
स्वयमाशयातिशयादथ विस्तारतारता ॥ ११० ॥
 

 
॥ ११९ ॥
 
स्तबक: ३ ]
 
प्रपञ्चसञ्चनाव्यासविन्यासाभोगभोगता
नवच्छायोच्छ्यारोहरोहच्चयसमुच्छ्रयाः
अथोदग्रसमग्रत्वमुच्छ्रितस्थितसंश्रितः
रङ्ग तुङ्गच्चङ्गदुच्चनुन्नोन्नतधुरोधुराः
समस्तन्यस्तसकलसकलोद्भर्वसर्वता ।
नूनमन्यूननिखिलविलसद्विश्वविश्वता ॥ ११३ ॥
श्रखण्डमण्डनाव्यग्र समग्राशेषाशेखरः ।
अखिलानाविलःशुद्धमुद्धतं रुचिरं शुचिः ॥ ११४ ॥
पवित्रचित्रताभावपावनः पूतनूतनः ।
 
ज्वलदुज्ज्वलविमलोत्तमौ मिलदनाविलः ॥ ११५ ॥
नवीनपीनसद्यस्कहुग्रतानूतनूतनाः ।
 
प्रत्यप्राव्यग्रताभव्यनव्यत्वाभिनवस्तथा ॥ ११६ ॥ ;
निकामरामातिमात्रगात्र तैकान्तकान्तता ।
 

 
॥ ११२ ॥
 
एवं सामान्यशब्दानां ज्ञेयाऽनुप्रासवासना ॥ ११७ ॥
अथो कथादिके राजवर्णनाद्युपयोगिनः ।
अनुप्रासस्य सिद्ध्यर्थं शब्दान् कतिपयान् ब्रुवे ॥ ११८ ॥
महादेव महाशर्व गर्वाहरमनोहर ।
 
उग्रोऽग्रो गिरि गिरिशो वर्गो भर्गोत्तमक्रमः ॥ ११६ ॥
घराधीशानिशानश्रीर्भवप्रवरवैभवः ।
 
विना पिनाकिना चेतो वन्हिरेताः शिवः शिवः ॥ १२० ॥
शम्भुर्निशुम्भनो रुद्रौद्रो निःशङ्कशङ्करः ।
 
मर्दी कपर्दी भूपालिकपाली भीमभीमभाः ॥ १२१ ॥
स्थाणुः स्थाणुर्वामदेव वामो भैरवभैरवः ।
 
खण्ड परशुरखण्ड थ्रोर्निस्तन्द्रश्चन्द्रमौलिवत् ॥ १२२ ॥
जितारातिः पुरारातिः सव्योमकेशपेशलः ।
नीलकण्ठसट्टङ्नीलो नीललोहितलीलया ॥ १२३ ॥
विरूपाक्षः सरूपाक्षः कृत्तिवासाः प्रकाशभाः ।
वृषा वृषाङ्कसर्वाङ्गखट्वाइधर दुर्धराः ॥ १२४ ॥
श्रीकण्ठोत्कण्ठया कराठे कराठेकालकरालरुकू ।
ईश्वरोऽनश्वरः स्फूर्जदूधूर्जंटर्मूलशलभृत् ॥ १२५ ॥