This page has been fully proofread once and needs a second look.

३८
 
अमरचन्द्रयतिकृता-
अरुणारुणदृक्कोणशोणपाटलपाटलाः ।

पक्काम्रताम्रमाजिञ्ष्ठटवरिष्ठौ रोहिरोहितः ।

उद्रिचरक्तलोहितलौहितादभ्रभ्रवः ॥ २ ॥

 
कडारस्फारहारिद्रहारिरुक्भद्रकद्रवः ।

भ्रुवभ्रवङ्गपिङ्गौ भृशं पिशङ्गमङ्गकम् ॥ ९३ ॥

 
कपिकपिशकपिलहरिहरितपिञ्जरपुञ्ज पिङ्गलकलभाः ।

उन्मीलन्नीलश्रीः परितो हरितो निकामतः श्यामाः ॥ ४ ॥
 

 
कृष्णकृष्णतालकालमेचकिकण्ठमेचकाः ।
 

श्यामाः श्यामलमसिदसितः शितिरुकुक्स्थितिः ॥ ५ ॥

 
सारङ्गरङ्गदङ्गश्रीः शवलप्रबलप्रबलप्रभः ।
 

प्रसरद्धूसरो धूम्रधूमलो धूमकम्ररुक् ॥ ९६ ॥

 
पुरः कर्बुर किमर र्मीरकिरणः कलचित्रलः ।

कपोतकान्ति कल्माषमयूखौ चित्रचित्ररुक् ॥ ९७ ॥
निर्वर्

 
निर्वर्ण्
याभ्यर्ण सन्नद्धासन्नसन्निधिसन्धयः ।

सदेशपेशलश्रीमत्ससीमविकटान्तिकाः ॥ ९८ ॥

 
सन्निधानगुणाधानसन्निकर्षप्रकर्षता ।

अभ्यग्रमभ्यग्रहणमुपकराण्ठविकुण्ठता ॥ ९९ ॥

 
अभ्यासमभ्यासमता निकटप्रकटस्थितिः ।

उपान्तकान्तसम्भ्रान्त परिक्रीडत्सनीडता ॥ १०० ॥

 
सवेशसन्निवेशश्रीः सविधो विविधोदयः ।

शश्वत् पार्श्वे सन्निकृष्टोत्कृष्टसमीपदीपताः ॥ १०१ ॥

 
समर्यादस्वमर्यादो हिताव्यवहिताशयः ।
श्र

पदान्तपदान्तश्रीरनन्तरपरस्परः ॥ १०२ ॥

 
संसक्तव्यक्तो नेदिष्ठदिष्टोऽथ दूरपूरतः ।

विप्रकृष्टः प्रकृष्टश्च दवीयः पदवी यथा ॥ १०३ ॥

 
दविष्ठविनिविष्टोऽथ धर्मकर्मणि शर्मभाक्
सतत्त्वसत्व

सतत्त्वसत्व
सहजसहचारीति नीतिमान् ॥ १०४ ॥

 
रूपस्वरूपस्वभावभावसंसिद्धिसिद्धयः ।

निसर्गसर्गप्रकृतिकृतिनो लक्षणक्षणाः ॥ १०५ ॥

 
शीलानश्लीलशीलोऽथ स्वस्थावस्थादशावशात् ।

रतिस्थितिरथो स्नेहासन्देहप्रीतिरीतितः ॥ १०६ ॥

 
प्रेमस्थेमातिदाक्षिण्यदाक्षाऽनुकूलमूलतः
 


संभ्रमभ्रमसम्पर्कात् तर्कनिःशङ्कसङ्कराः ॥ १०७ ॥
श्र

 
वधाननिधानश्रीः समाधानविधानतः ।

प्रणिधानसुधाघाधानसमाधिर्व्याधिबाधिनी ॥ १०८ ॥ -
 
[ प्रतानः २-