This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
३५
 
स्कन्दे शिखिभ्यो ध्वजाद्याः शक्तेश्च पाणिसन्निभाः ॥ ४२ ॥

 
शरादग्निभ्यो भूमुख्याः क्रौञ्चादेस्तारकाद् द्विषः ।

गङ्गोमाभ्यः कृत्तिकाभ्यः सुताः षटूट्तो मुखानि च ॥ ४३ ॥

 
ब्रह्मण्यात्मजः पझेद्मेभ्यो नाभेर्भूप्रमुखास्तथा ।

सरोजेभ्योऽप्यासनानि हंसेभ्यो वाहनानि च ॥ ४४ ॥

 
ब्राह्म्यां ब्रह्मभ्यो नन्दिन्यो वचनेभ्योऽधिदेवताः ।

विष्णौ श्रीभ्यः पतिसमा वार्द्धिभ्यः शयनादयः ॥ ४५ ॥
-

 
इन्द्रेभ्यो ऽवरजा वैनतेयेभ्यो वाहनानि च ।

दैत्येभ्योऽरयः पुराणात् यज्ञेभ्यः पुरुषात्पुनः ॥ ४६ ॥

 
शार्ङ्गतगात् चक्रगदाशङ्खादेः श्रीवत्सात् भृतस्तथा ।

तार्क्ष्येभ्यो ध्वजा देवक्याः पुत्राश्चतुः पुरोभुजाः ॥ ४७ ॥

 
गोपेभ्यः प्रभुसङ्काशाः पीतेभ्यो वसनानि च ।

कालियात् कालनेमेश्च चारगुणूराद्धेनुकान्मधोः ॥ ४८ ॥

 
पूतनायाः शाल्वात् कंस केशिभ्यां यमलार्जुनात् ।

शिशुपालहयग्रीवराहुभ्यः कैटभान्मुरात् ॥ ४६॥
९ ॥
 
शकटेभ्यो बलिभ्यश्च द्विविदान्नरकादपि ।

हिरण्यकशिपोर्मेंमेदबाणारिष्टाग्रतोऽरयः ॥ ५० ॥

 
रुक्मिण्याः सत्यभामाया राधायाश्च प्रियादयः ।

रामे मुसलात् सीरेभ्योऽस्त्राणि तालाग्रतो ध्वजाः ॥ ५१ ॥

 
रोहिण्याः पुत्रा रेवत्याः प्रियाः कृष्णादितोऽग्रजाः ।

तथा रुक्मिप्रलम्बाभ्यां यमुनाभ्यो भिदादयः ॥ ५२ ॥
नो

 
नी
लेभ्यो वसनप्राया लक्ष्म्यां कृष्णादितः प्रियाः ।

पद्मेभ्यो वासाद्याः क्षीराब्धिभ्योऽव्ब्धिभ्योऽपि पुत्रिकाः ॥ ५३ ॥
 
स्तबक: २]
 

 
कामे विषमादस्त्राणि श्रीभ्यः पुत्रा रतिप्रियाः ।

मधुभ्यः सुहृदो मीनमकरेभ्यो ध्वजादयः ॥ ५४ ॥

 
अनिरुद्धात्पितृमुखाः शम्बरात् सूर्यकाद्भिदः ।

पञ्चादितः शरप्राया पुष्पेभ्यः केतनानि च ॥ ५५ ॥

 
मृणालाद्धनूंषि पुष्पेभ्यो बाणास्त्रधनूंषि च ।

शृङ्गाराभ्यां सङ्कल्पाठिचच्चित्तेभ्यो योनिसन्निभाः ॥ ५६ ॥

 
तार्क्ष्यै येऽरुणेभ्योऽवरजा विष्णुभ्यो वाहनानि च ।

विनतायाः सुपर्थ्ण्याश्च कश्यपाच्च तनूद्भवाः ॥ ५७ ॥

 
सर्पेभ्योऽरयः पक्षिभ्यो नाथा वज्रिमुखाज्जितः ।

दैत्ये दितेर्दनोः पुत्रा देवेभ्यो रिपवस्तथा ॥ ५८ ॥

 
पृथिव्यामब्धिभ्यो नेमोमीमेखलावसनानि च ।
 

शैले भूभ्यो धरा धोध्रोऽप्युदयाद्रावुदयात्तथा ॥ ५९ ॥