This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
३५
 
स्कन्दे शिखिभ्यो ध्वजाद्याः शक्तेश्च पाणिसन्निभाः ॥ ४२ ॥
शरादग्निभ्यो भूमुख्याः क्रौञ्चादेस्तारकाद् द्विषः ।
गङ्गोमाभ्यः कृत्तिकाभ्यः सुताः षटूतो मुखानि च ॥ ४३ ॥
ब्रह्मण्यात्मजः पझेभ्यो नाभेर्भूप्रमुखास्तथा ।
सरोजेभ्योऽप्यासनानि हंसेभ्यो वाहनानि च ॥ ४४ ॥
ब्राह्मयां ब्रह्मभ्यो नन्दिन्यो वचनेभ्योऽधिदेवताः ।
विष्णौ श्रीभ्यः पतिसमा वार्द्धिभ्यः शयनादयः ॥ ४५ ॥
- इन्द्रेभ्यो ऽवरजा वैनतेयेभ्यो वाहनानि च ।
दैत्येभ्योऽरयः पुराणात् यज्ञेभ्यः पुरुषात्पुनः ॥ ४६ ॥
शार्ङ्गत चक्रगदाशङ्खादेः श्रीवत्सात् भृतस्तथा ।
तादर्येभ्यो ध्वजा देवक्याः पुत्राश्चतुः पुरोभुजाः ॥ ४७ ॥
गोपेभ्यः प्रभुसङ्काशाः पीतेभ्यो वसनानि च ।
कालियात कालनेमेश्च चारगुराद्धेनुकान्मधोः ॥ ४८ ॥
पूतनायाः शाल्वात् कंस केशिभ्यां यमलार्जुनात् ।
शिशुपालहयग्रीवराहुभ्यः कैटभान्मुरात् ॥ ४६॥
शकटेभ्यो बलिभ्यश्च द्विविदान्नरकादपि ।
हिरण्यकशिपोर्मेंदबाणारिष्टाग्रतोऽरयः ॥ ५० ॥
रुक्मिण्याः सत्यभामाया राधायाश्च प्रियादयः ।
रामे मुसलात् सीरेभ्योऽस्त्राणि तालाग्रतो ध्वजाः ॥ ५१ ॥
रोहिण्याः पुत्रा रेवत्याः प्रियाः कृष्णादितोऽग्रजाः ।
तथा रुक्मिप्रलम्बाभ्यां यमुनाभ्यो भिदादयः ॥ ५२ ॥
नोलेभ्यो वसनप्राया लक्ष्म्यां कृष्णादितः प्रियाः ।
पद्मेभ्यो वासाद्याः क्षीराब्धिभ्योऽव्धिभ्योऽपि पुत्रिकाः ॥ ५३ ॥
 
स्तबक: २]
 
कामे विषमादत्राणि श्रीभ्यः पुत्रा रतिप्रियाः ।
मधुभ्यः सुहृदो मीनमकरेभ्यो ध्वजादयः ॥ ५४ ॥
अनिरुद्धात्पितृमुखाः शम्बरात् सूर्यकाद्भिदः ।
पञ्चादितः शरप्राया पुष्पेभ्यः केतनानि च ॥ ५५ ॥
मृणालाद्धनूंषि पुष्पेभ्यो बाणास्त्रधनूंषि च ।
शृङ्गाराभ्यां सङ्कल्पाठिचत्तेभ्यो योनिसन्निभाः ॥ ५६ ॥
ताक्ष्यै ऽरुणेभ्योऽवरजा विष्णुभ्यो वाहनानि च ।
विनतायाः सुपर्थ्याश्च कश्यपाच्च तनूद्भवाः ॥ ५७ ॥
सर्पेभ्योऽरयः पक्षिभ्यो नाथा वज्रिमुखाजितः ।
दैत्ये दितेर्दनोः पुत्रा देवेभ्यो रिपवस्तथा ॥ ५८ ॥
पृथिव्यामब्धिभ्यो नेमोमेखलावसनानि च ।
 
शैले भूभ्यो धरा धोऽप्युदयाद्रावुदयात्तथा ॥ ५९ ॥