This page has been fully proofread once and needs a second look.

अमरचन्द्रयतिकृत्ता-
[ प्रतानः २-
विनत्तायाः सूनवस्तु गरुडेभ्योऽग्रजाः पुनः ।

जैवातृके तु कुमुदात् कैरवादपि बान्धवः ॥ २५ ॥

 
शशात्कलायाश्छायाया मृगेभ्योऽपि भृदादयः ।

तारानिशाकुमुदिनीकौमुदीभ्यो द्विजाननाः ॥ २६ ॥
श्रो

 
षध्यादक्षजायाश्च रोहिण्याञ्श्च प्रियादयः ।

सुधाश्वेतहिमेभ्यो भा निशाभ्यो मग्णयः करः ॥ २७ ॥

 
इन्द्रे सहस्रनेत्राणि शतान्त्तु क्रतवोऽपि च ।

वज्रेभ्यः पाणिप्रमुखाः केशवेभ्योऽग्रजाः पुनः ॥ २८ ॥

 
त्रिदिवेभ्यः स्वः पुरीभ्यः सुधर्मायाः सुरादिनः ।

पौलोमीभ्यः पूर्वदिग्भ्योऽप्सरोभ्यः पतिसन्निभाः ॥ २९ ॥
 

 
जम्भात्पाका द्लात् वृत्रात्पुलोम्नो नमुचेरपि ।

अद्विरिभ्यः शासनसमा जयन्ताज्जनकादयः ॥ ३० ॥

 
<error>
वन्हौ</error><fix>वह्नौ</fix> धूमात् ध्वजाद्धव्यहविर्हुताद्भुगादयः ।

ज्वालाभ्यः सप्तादेर्मन्त्रजिह्वासप्तादितोऽर्चिषः ॥ ३१ ॥

 
स्वाहाया वल्लभा औवेंर्वे वडवायाश्च <error>वन्हयः
</error><fix>वह्नयः</fix> ।
यमे दरांण्डादस्त्रमुखा महिषेभ्यो ध्वजादयः ॥ ३२ ॥

 
कालिन्दीभ्यः सोदरास्तु धूमोर्णायाः प्रियादयः ।

दक्षिणाशाभ्यः प्रेतेभ्यः पितुश्च पतयो मताः ॥ ३३ ॥

 
सूर्येभ्योऽङ्गजा रक्षसि रजनीभ्यश्चरः पुनः ।

निकषायाः सुताः क्रव्यादेर्भुजो वरुणे पुनः ॥ ३४ ॥

 
यादो जलेभ्यः पतयः पाशादस्त्रादयस्तथा ।

वायौ नित्येभ्यो गतिः स्यादाशुशव्ब्दाच्च गोगतिः ॥ ३५ ॥

 
श्रीदे शर्वेभ्यः सख्यादिस्तत्पुत्राज्जनकादयः ।

निधानयक्षकिन्नरधनेभ्यः स्वामिसन्निभाः ॥ ६ ॥

 
अलकायाश्चैत्ररथात्पुष्पकोकात्पतयः पुनः ।
 

शिवे त्र्यैकभालेभ्यो दृशो वृषाद् वृषभात् ध्वजाः ॥ ३७ ॥

 
दिग्भ्यो वासांसि श्यामेभ्यः कण्ठात् कालात् पुराद्गजात् ।

पूषान्धकाभ्यां कामेभ्यो मखेभ्यः प्रतिपन्थिनः ॥ ३८ ॥
: प्र

 
शोर्णेभ्यो भूताश्च्च गौरीभ्यः पतिसन्निभाः ।
 

शूलात् खट्वाङ्गात् गङ्गाया भुजगेन्दुमुखादपि ॥ ३९ ॥

 
पिनाकाच्च कपालाच्च कपर्दाच्च भृदादयः ।
 

गौर्या महिषेभ्यः शुम्भात् निशुम्भान्मथनोमुखाः ॥ ४० ॥

 
भवेभ्यः प्रिया मेनाया हिमाद्यद्रिमुखात्सुताः ।

हेरम्बे गुणविघ्नाभ्यामीशाश्चैकपुरोरदाः ॥ ४१ ॥

 
मूषकेभ्यो चाइवाहनानि: गजेभ्यो वदनानि च ।