This page has not been fully proofread.

अमरचन्द्रयतिकृत्ता-
[ प्रतानः २-
विनत्तायाः सूनवस्तु गरुडेभ्योऽग्रजाः पुनः ।
जैवातृके तु कुमुदात् कैरवादपि बान्धवः ॥ २५ ॥
शशात्कलायाश्छायाया मृगेभ्योऽपि भृदादयः ।
तारानिशाकुमुदिनीकौमुदीभ्यो द्विजाननाः ॥ २६ ॥
श्रोषध्यादक्षजायाश्च रोहिण्याञ्च प्रियादयः ।
सुधाश्वेतहिमेभ्यो भा निशाभ्यो मग्णयः करः ॥ २७ ॥
इन्द्रे सहस्रनेत्राणि शतान्तु क्रतवोऽपि च ।
वज्रेभ्यः पाणिप्रमुखाः केशवेभ्योऽग्रजाः पुनः ॥ २८ ॥
त्रिदिवेभ्यः स्वः पुरीभ्यः सुधर्मायाः सुरादिनः ।
पौलोमीभ्यः पूर्वदिग्भ्योऽप्सरोभ्यः पतिसन्निभाः ॥ २९ ॥
 
जम्भात्पाका द्वलात् वृत्रात्पुलोम्नो नमुचेरपि ।
अद्विभ्यः शासनसमा जयन्ताजनकादयः ॥ ३० ॥
वन्हौ धूमात् ध्वजाद्धव्यहविर्हुताद्भुगादयः ।
ज्वालाभ्यः सप्तादेर्मन्त्रजिह्वासप्तादितोऽचिषः ॥ ३१ ॥
स्वाहाया वल्लभा औवें वडवायाश्च वन्हयः ।
यमे दरांडादत्रमुखा महिषेभ्यो ध्वजादयः ॥ ३२ ॥
कालिन्दीभ्यः सोदरास्तु धूमोर्णायाः प्रियादयः ।
दक्षिणाशाभ्यः प्रेतेभ्यः पितुश्च पतयो मताः ॥ ३३ ॥
सूर्येभ्योऽङ्गजा रक्षसि रजनीभ्यश्चरः पुनः ।
निकषायाः सुताः क्रव्यादेर्भुजो वरुणे पुनः ॥ ३४ ॥
यादो जलेभ्यः पतयः पाशादस्त्रादयस्तथा ।
वायौ नित्येभ्यो गतिः स्यादाशुशव्दाच्च गोगतिः ॥ ३५ ॥
श्रीदे शर्वेभ्यः सख्यादिस्तत्पुत्राजनकादयः ।
निधानयक्षकिन्नरधनेभ्यः स्वामिसन्निभाः ॥ २६ ॥
अलकायाश्चैत्ररथात्पुष्पकोत्पतयः पुनः ।
 
शिवे त्र्यैकभालेभ्यो दृशो वृषाद् वृषभात् ध्वजाः ॥ ३७ ॥
दिग्भ्यो वासांसि श्यामेभ्यः कण्ठात् कालात् पुरानजात् ।
पूषान्धकाभ्यां कामेभ्यो मखेभ्यः प्रतिपन्थिनः ॥ ३८ ॥
: प्रशोर्मणेभ्यो भूताश्च गौरीभ्यः पतिसन्निभाः ।
 
शूलात् खट्वाङ्गात् गङ्गाया भुजगेन्दुमुखादपि ॥ ३९ ॥
पिनाकाच कपालाच्च कपर्दाच्च भृदादयः ।
 
गौर्या महिषेभ्यः शुम्भात् निशुम्भान्मथनोमुखाः ॥ ४० ॥
भवेभ्यः प्रिया मेनाया हिमाद्यद्रिमुखात्सुताः ।
हेरम्बे गुणविघ्नाभ्यामीशाश्चैकपुरोरदाः ॥ ४१ ॥
मूषकेभ्यो चाइनानि: गजेभ्यो वदनानि च ।