This page has not been fully proofread.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
३१
 
शिवस्तस्य हि गौरी कलत्रमिति रूढ़ि: । रुकशब्दात्समानार्थाः पत्यादिशब्दा गृह्यन्ते ।
कविरूदयेत्येव । न हि यथा गौरीवरः शिवः तथा गङ्गावर इति ।
सख्युः सम्बन्धे यथा-
सख्युः सखिप्रभृतयः
 
सखिवाचकाच्छदारपरे सखिसमानार्थास्तद्वतां सखिवतां नामाहुः । यथा-
श्रीकण्ठस्य सखा श्रीकण्ठसखः कुवेरः मधुसखः कामः । प्रभृतिग्रहणात्मुहृदादयो
गृह्यन्ते । कविरूढयेत्येव । न हि भवति यथा श्रीकण्ठसखो घनदस्तथा घनदसखः
श्रीकण्ठ इति 1
 
वाह्यवाहकसम्बन्धे यथा-
वाह्याद्यानासनप्रायाः ।
 
3
 
वाह्यवाचिन: शब्दात् परे यानादयस्तद्वतां वाह्मवतां वाहयितणां नामाहुः ।
यथा - वृषयान: वृषासनः शंभुः तस्य हि वृषो यानमिति रूढिः । प्रायः शब्दात्
वृषगामी वृषवाहन इत्यादयोऽपि । कविरूढयेत्येव । नहि भवति यथा नरवाहनः
कुबेरः तथा नरगामी नरयान इत्यादि ।
 
ज्ञातेयसम्बन्धे यथा -
 
ज्ञातेः खसृदुहित्रात्मजाऽग्रजाऽवरजसङ्काशाः ।
 
ज्ञातिः स्वजनस्तद्वाचिमः शब्दात्परे स्वस्त्रादयस्तदूतां ज्ञातेयवतां ज्ञातीनां नामा-
हुः । स्वस्रादीनां ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा - यमस्वसा
यमुना, हिमवदुहिता गौरी, चन्द्रात्मजो बुधः, गदाग्रज, इन्द्रावरजश्व विष्णुः । यमादयो
हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः । संकाशशब्दात् सोदरादयो गृह्यन्ते ।
यथा कालिन्दीसोदरो यमः । कविरूढयेत्येव । न हि भवति यथा यमुना यमस्वसा
तथा शनिस्वसापि ।
 
आश्रयायिभावसम्बन्धे यथा-
श्राश्रयतः सदनाख्याः सद्वासिशयप्रकाराश्च ॥ ८ ॥
 
माश्रयवतामाश्रितानां नामाहुः । यथा - धुसदना,
 
,
 
आश्रयो नियासः तद्वाचिन: शब्दात् परतः सदननामानि तथा सदनादयस्तद्वता-
धुसझानो देवाः । दिवौकसः, दिव-
शब्दोऽकारान्तोऽप्यस्ति - इति । ध्रुवसतयः दिवाश्रयाः सद: चुनिवासिनः धुशया
देवाः । द्यौः स्वर्गः स च तेषामाश्रय इति रूढिः । कविढ्येत्येव । न हि भवति यथा-
समानस्तथा भूमिसझानो मनुष्या इति ।
 
वध्यवधक भावसम्बन्धे यथा-
-
 
·
 
वध्याद् भिजिद्धातिद्वेषिध्रुवंसिशासन विपक्षाः ।
अप्यन्तकारिसूदनदर्प च्छिहमनदारिमथनाद्याः ॥ ६ ॥
 
वघ्यो वा त्यस्तद्वाचिनः शब्दात परे भिदादयः अन्तकादयोऽपि तद्वतां वधकानां
नामाहुः । यथा - पुरभित पुरजित पुरघाती पुरद्वेषी पुरधुक पुरध्वंसी पुरशासनः पुरविपक्षः
पुरान्तकारी पुरसूदनः पुरदच्छित् पुरदमनः पुरदारो पुरमथनः शिवः, तस्य हि पुरो