This page has been fully proofread once and needs a second look.

स्तबकः १ ]
 
काव्यकल्पलतावृत्तिः ।
 
३१
 
शिवस्तस्य हि गौरी कलत्रमिति रूढिः । समशब्दात्समानार्थाः पत्यादिशब्दा गृह्यन्ते ।

कविरुदरूढ्येत्येव । न हि यथा गौरीवरः शिवः तथा गङ्गावर इति ।

 
सख्युः सम्बन्धे यथा-
-
 
सख्युः सखिप्रभृतयः
 
3
 

 
सखिवाचकाच्छब्दात्परे सखिसमानार्थास्तद्वतां सखिवत नामाहुः । यथा-
-
श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः, मधुसखः कामः । प्रभृतिग्रहणात्मुहृदादयो

गृह्यन्ते । विरूढ्येत्येव । न हि भवति यथा श्रीकण्ठसखो धनदस्तथा घनदसखः

श्रीकण्ठ इति ।
 

 
वाह्यवाहकसम्बन्धे यथा-
-
 
-
 
वाह्याद्यानासनप्रायाः ।
 

 
वाह्यवाचिनः शब्दात् परे
 
यानाद
यानादयस्तद्वतां वाह्यवतां वाहयितृणां नामाहुः ।
यथा -

यथा--
वृषयान:नः वृषासनः शंभुः, तस्य हि वृषो यानमिति रूढिः । प्रायः शब्दात्

वृषगामी वृषवाहन इत्यादयोऽपि । कविरूढ्येत्येव । नहि भवति यथा नरवाहनः

कुबेरः तथा नरगामी नरयान इत्यादि ।
 

 
ज्ञातेयसम्बन्धे यथा-
-
 
ज्ञातेः स्वसृदुहित्रात्मजाऽग्रजाऽवरजसङ्काशाः ।
 

 
ज्ञाति:तिः स्वजनस्तद्वाचिमः शब्दात्परे स्वस्त्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नामा-

हुः । स्वस्त्रादीनां ज्ञातिविशेषवाचित्वात् ज्ञातिविशेषादेव प्रयोगो यथा - --यमस्वसा

यमुना, हिमवद्दुहिता गौरी, चन्द्रात्मजो बुधः, गदाग्रज, इन्द्रावरजश् विष्णुः । यमादयो

हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः । संकाशशब्दात् सोदरादयो गृह्यन्ते ।

यथा कालिन्दीसोदरो यमः । कविरूट्ढ्येत्येव । नहि भवति यथा यमुना यमस्वसा

तथा शनिस्वसापि ।
 

 
आश्रयाश्रयिभावसम्बन्धे यथा-
श्रा
-
 
श्रयतः सदनाख्याः सद्वासिशयप्रकाराश्च ॥ ८ ॥

 
आश्रयो नियासः तदाद्वाचिन: शब्दात् परतः सदननामानि तथा सदनादयस्तद्वता-

माश्रयवतामाश्रितानां नामाहुः । यथा - चु--द्युसदना, धुसन्झाद्युसद्मानो देवाः । दिवौकसः, दिव-

शब्दोऽकारान्तोऽप्यस्ति-इति । ध्रुद्युवसतयः दिवाश्रयाः धुसद: चुद्युसदः द्युनिवासिनः द्युशया

देवाः । द्यौः स्वर्गः स च तेषामाश्रय इति रूढिः । कविरूढ्येत्येव । न हि भवति यथा-
, यथा-
द्युसद्
मानस्तथा भूमिसझाद्मानो मनुष्या इति ।

वध्यवधकभावसम्बन्धे यथा-
-
 
वध्याद् भिजिद्धातिद्वेषिध्रुङ्ध्वंसिशासन विपक्षाः ।

अप्यन्तकारिसूदनदर्पच्छिद्दमनदारिमथनाद्याः ॥ 8
 

 
वघ्यो घात्यस्तंद्वाचिन:नः शब्दात् परे भिदादयः अन्तकादयोऽपि तद्वतां वधकानां
 
-
 

नामाहुः । यथा - --पुरभित् पुरजित् पुरवाधाती पुरद्वेषी पुरश्ध्रुक् पुरध्वंसी पुरशासनः पुरविपक्षः

पुरान्तकारी पुरसूदनः पुरदर्पच्छित् पुरदमनः पुरदारो पुरमथनः शिवः, तस्य हि पुरो