This page has been fully proofread once and needs a second look.

स्तबेक: ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
२७
 
मानाद्यं गोत्रस्खलनेष्र्ष्या वक्रोक्तिसम्भ्रमाश्लेषाः ॥ ० ॥

 
जलकेलौ सरः क्षोभश्चक्रहंसापसर्पणम् ।

पद्मग्लानिपयोविन्दुद्वदृग्रागामा भूषणच्युतिः ॥ ९१ ॥

 
सुरते सात्त्विका भावाः सीत्कार: कुडूड्मलाक्षता ।

काञ्चीकङ्कणखीरमञ्जरीरवोऽधरनखक्षते ॥ ९२ ॥
वर्

 
वर्ण्
येषु वर्ण्यभावानां दिङ्मात्रमिति कीर्तितम् ।

चिद्रूपैश्चिन्त्यमानातां भवत्येषामनन्तता ॥ ९३ ॥

 
असतोऽपि निन्धेनाऽनिबन्धेन सतोऽपि च ।

नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥ १४ ॥

 
असतोऽपि निबन्धो यथा -
 
-
 
रत्नादि यत्र तत्राद्रौ हंसाद्यल्पजलाशये ।

जलेभाढ्यं नभोनद्यामम्भोजाद्यं नदीष्वपि ॥ ५ ॥

 
तिमिरस्य तथा मुष्टिग्राह्यं सूचीविभेद्यताम् ।
श्रख

अञ्ज
लिग्राह्यता कुम्भोपवाह्यत्वे विधुत्विषः ॥ ६ ॥

 
शुक्लत्वं कीर्तिहासादौ काष्पर्ष्ण्यं दुष्कीर्त्यवाघादिषु ।

प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥ ९७ ॥

 
विभावर्यायां भिन्नतटाश्रयणं चक्रवाकयोः ।

ज्योत्स्नापानं चकोराणां वर्णयेदसदप्यदः ॥ ८ ॥

 
चतुर्भिः कलापकम् ।
 

 
सतोऽव्प्यनिबन्धो यथा -
 
-
 
वसन्ते मालतीपुष्पं फलं पुष्पं च चन्दने ।
 

अशोके च फलं ज्योत्स्नाध्यावान्ते कृष्णान्यपक्षयोः ॥ ९९ ॥
 

 
कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तताम् ।

प्रियकुङ्गुपुष्पे पीतत्वं सरोजमुकुलादिषु ॥ १०० ॥

 
हरितत्वं दिवा नीलोत्पलानां स्मेरता दिवा ।

शेफालिकासुमे भ्रंशं वर्णयेन्न सदस्यदः ॥ १०१ ॥

 
त्रिभिर्विशेषकम् ।
 

 
नियमो यथा -
 
-
 
मुक्तास्ताम्रपर्यामेवाऽब्धिष्वेव मकरानपि ।

भूर्जदूद्रून हिमवत्येव मलये ह्येव चन्दनम् ॥ १०२ ॥

 
सामान्यग्रहणे वारिमुचां कृष्णत्वमेव हि ।

रक्तत्वमेव रत्नानां पुष्पाणां शौक्ल्यमेव च ॥ १०३ ॥

 
तथा वसन्त एवान्यभृतानां ध्वनितोद्भवम् ।

वर्षास्वेव मयूराणां रुतं नृत्तं च वर्णयेत् ॥ १०४ ॥

 
त्रिभिर्विशेषकम् ।