This page has been fully proofread once and needs a second look.

२६
 
अमरचन्द्रयतिकृता-
युद्धे तु वर्मंबलवीररजांसि तुर्य-
चि

वि
श्वासनादशरमण्डपरक्ततनद्यः

छिन्त्रातपत्ररथचामरकेतुकुम्भी-

 
॥ ७४ ॥
 
॥ ७५ ॥
 

मुक्तासुरीवृतभटामरपुष्पवर्षाः
॥ ७४ ॥
 
प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः ।

करभोक्षध्वजच्छत्रवणिकशकटवेसराः
॥ ७५ ॥
 
मृगयायां श्वसंचारो वागुरा नीलवेषता ।

भटढक्का मृगत्रासः सिंहयुद्धं त्वरागतिः ॥ ७६ ॥

 
अश्वे खरखुरोत्खातरजः सल्लक्षणस्थितिः ।

गतिर्वैवेगवती वक्रमास्यं धाराप्रपञ्चनम् ॥ ७७ ॥

 
गजे सहस्रयोधित्वमुञ्चत्वं कर्णचापलम् ।

अरिव्यूहविभेदित्वं कुम्भमुक्तामदालिनः ॥ ७८ ॥

 
सु
रभौ दोला कोकिलमारुतसूर्यगतितरुदलोद्भेदाः ।
 
Arm
 
[ प्रतानः १ -
 

जातीतरपुष्पचयाम्रमञ्जरीभ्रमरङ्काराः ॥ ७९ ॥

 
ग्रीष्मे पाटलमल्लीतापसरः पथिकशोषवाताल्यः ।

सक्कुतुप्रपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥ ० ॥

 
वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलोद्भेदौ ।

जाती कदम्बके तक तकझञ्झाऽनिलनिम्नगा हलिप्रीतिः ॥ ८१ ॥

 
शरदीन्दुर विपटुत्वं जलाच्छताऽगस्तिहंसवृषदर्पाः ।

सप्तच्छदपद्मसिताभ्रधान्यशिखिपक्षमदपाताः ॥ ८२ ॥

 
हेमन्ते दिनलघुता शीतयवस्तम्बमरुबक हिमामि ।
नि ।
शिशिरे शिरीषधूमाहिकुन्दाम्बुजदाहशिखिरतोत्कर्षाः ॥ ८३ ॥

 
सूर्येऽरुणता रविमणिचक्राम्बुजपथिकलोचनप्रीतिः ।

तारेन्दुदीप कौषधिधूकतमश्चौरकुमुदकुलटार्तिः ॥ ८४ ॥

 
चन्द्रे कुलटाचक्राम्बुजमानविरहितमोहानिरौज्ज्वल्यम् ।

जलधिजननेत्र कैरवचकोरचन्द्राश्मदम्पतिप्रीतिः ॥ ८५ ॥

 
विवाहे स्नानशुभ्राङ्गभूषोलूलत्रयीरवाः ।
 

वेदी सीमन्ततारेक्षालाजा मङ्गलवर्तनम् ॥ ८६ ॥

 
विरहे तापनिश्वासचिह्ना मौनं कृशाङ्गता ।

अब्जशय्या निशादैर्घ्यं जागरः शिशिरोष्मता ॥ ८७ ॥
 

 
स्वयंवरे शचीरक्षा मञ्चमण्डपसज्जता ।
 

राजपुत्री नृपाकारान्वयचेष्टाप्रकाशनम् ॥ ८८ ॥

 
सु
रापाने विकलता स्लनं वचने गतौ ।
 

लज्जा मानच्युतिः प्रेमाधिक्यं रक्तेक्षणभ्रमाः ॥ ८९ ॥

 
पुष्पावचये पुष्पावचयः पुष्पार्पणार्थने दयिते ।