This page has not been fully proofread.

२६
 
अमरचन्द्रयतिकृता-
युद्धे तु वर्मंबलवीररजांसि तुर्य-
चिश्वासनादशरमण्डपरक्ततनद्यः
छिन्त्रातपत्ररथचामरकेतुकुम्भी-

 
॥ ७४ ॥
 
॥ ७५ ॥
 
मुक्तासुरीवृतभटामरपुष्पवर्षाः
प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः ।
करभोक्षध्वजच्छत्रवणिकशकटवेसराः
मृगयायां श्वसंचारो वागुरा नीलवेषता ।
भटढक्का मृगत्रासः सिंहयुद्धं त्वरागतिः ॥ ७६ ॥
अश्वे खरखुरोत्खातरजः सल्लक्षणस्थितिः ।
गतिर्वैगवती वक्रमास्यं धाराप्रपञ्चनम् ॥ ७७ ॥
गजे सहस्रयोधित्वमुञ्चत्वं कर्णचापलम् ।
अरिव्यूहविभेदित्वं कुम्भमुक्तामदालिनः ॥ ७८ ॥
सरभौ दोला कोकिलमारुतसूर्यगतितरुदलोद्भेदाः ।
 
Arm
 
[ प्रतानः १ -
 
जातीतरपुष्पचयाम्रमञ्जरीभ्रमरभङ्काराः ॥ ७९ ॥
ग्रीष्मे पाटलमल्लीतापसरः पथिकशोषवाताल्यः ।
सक्कुप्रपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥ ५० ॥
वर्षाठ घनशिखिस्मयहंसगमाः पङ्ककन्दलोद्भेदौ ।
जाती कदम्बके तक झञ्झाऽनिलनिम्नगा हलिप्रीतिः ॥ ८१ ॥
शरदीन्दुर विपटुत्वं जलाच्छताऽगस्तिहंसवृषदर्पाः ।
सप्तच्छदपद्मसिताभ्रधान्यशिखिपक्षमदपाताः ॥ ८२ ॥
हेमन्ते दिनलघुता शीतयवस्तम्बमरुबक हिमामि ।
शिशिरे शिरीषधूमाहिकुन्दाम्बुजदाहशिखिरतोत्कर्षाः ॥ ८३ ॥
सूर्येऽरुणता रविमणिचक्राम्बुजपथिकलोचनप्रीतिः ।
तारेन्दुदीप कौषधिधूकतमश्चौरकुमुदकुलटार्तिः ॥ ८४ ॥
चन्द्रे कुलटाचक्राम्बुजमानविरहितमोहानिरौज्ज्वल्यम् ।
जलधिजननेत्र कैरवचकोरचन्द्राश्मदम्पतिप्रीतिः ॥ ८५ ॥
विवाहे स्नानशुभ्राङ्गभूषोलूलत्रयीरवाः ।
 
वेदी सीमन्ततारेक्षालाजा मङ्गलवर्तनम् ॥ ८६ ॥
विरहे तापनिश्वासचिह्ना मौनं कृशाङ्गता ।
अब्जशय्या निशादैघ्यं जागरः शिशिरोष्मता ॥ ८७ ॥
 
स्वयंवरे शचीरक्षा मञ्चमण्डपसज्जता ।
 
राजपुत्री नृपाकारान्वयचेष्टाप्रकाशनम् ॥ ८८ ॥
सरापाने विकलता स्वलनं वचने गतौ ।
 
लज्जा मानच्युतिः प्रेमाधिक्यं रक्तेक्षणभ्रमाः ॥ ८९ ॥
पुष्पावचये पुष्पावचयः पुष्पार्पणार्थने दयिते ।