This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः !
 

 
देव्यां विज्ञानचातुर्यं त्रपाशीलव्रतादयः ।

रूपलावण्यसौभाग्यप्रेमशृङ्गारमन्मथाः ॥ ५७ ॥

 
वेणीधम्मिल्लसीमन्तभालश्रवणनासिकाः

कपोलाऽधरनेत्र भ्रूकटाक्षदशनोक्तयः ॥ ५८ ॥

 
कण्ठबाहुकरोरोजनाभ्यो मध्यं वलित्रयम् ।

रोमालिश्रोणिजङ्घोरुगतिक्रमनखाः क्रमात् ॥ ५५ ॥
९ ॥
 
कुमारे शस्त्रशास्त्रश्रीकलाबलगुणोच्छ्रयाः ।

बाह्याली खुरली ([^)] राजभक्तिः सुभगतादयः । ६० ॥

 
सेनापतौ महोत्साहः स्वामिभक्तिः सुधीरभीः ।

अभ्यासो वाहने शास्त्रे शस्त्रे च विजयो रणे ॥ ६१ ॥

 
देशे बहुखनिद्रव्यपण्यधान्याकरोद्भवाः ।

दुर्गग्रामजनाधिक्य नदीमातृकतादयः ॥ ६२ ॥

 
ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः ।

क्षेत्राऽरघट्टकेदारग्रामेयीमुग्धविभ्रमाः
॥ ६३ ॥
 
पुरे ऽट्टपरिखावप्रप्रतोलीतोरणालयाः ।

प्रासादाऽध्वप्रपाऽऽरामवापीवेश्यासतीत्वरी ॥ ६४ ॥

 
सरस्यम्भोलहर्यम्भोगजाद्यम्बुजषट्पदाः ।

हंसचक्रादयस्तीरोधाद्यानस्त्रोरीपान्थकेलयः ॥ ६५ ॥

 
अब्धौ द्वीपादिर द्रिरत्नोर्मिपोतयादोजगत्प्लवाः ।

विष्णुकुल्यागमश्चन्द्राद् वृद्धिरौर्वोऽब्दपूरणम् ॥ ६६ ॥

 
सरित्यम्बुधियायित्वं वीच्यो जलगजादयः ।
 
॥ ६३ ॥
 

पद्मानि षट्पदा हंसचक्राद्याः कूलशाखिनः ॥ ६७ ॥

 
उद्याने सरणिः सर्वफलपुष्पलताद्रुमाः
 
स्तबक: ५ ]
 

पिकालिके किहंसाद्याः क्रीडावाव्प्यध्वस्थितिः ॥ ६८ ॥

 
शैले मेघौषधीधातुवंशकिंनरनिर्झराः ।

शृङ्गपादगुहारत्नवनजीवाऽध्युपत्यका ॥ ६९ ॥

 
अरण्ये हि वराहेभयूथसिंहादयो द्रुमाः ।

काकोलूककपोताद्या भिल्लभल्लवाद्रयः ॥ ७० ॥

 
आश्रमेऽतिथिपूजैणविश्वासो हिंस्रशान्तता ।
यश

यज्ञ
धूमो मुनिसुता दुसेको वल्कलद्रुमाः ॥ ७१ ॥

 
मन्त्रे पञ्चाङ्गता शक्तिः षाड्गुण्योपायसिद्धयः ।

उदयाश्चिन्तनीयाश्च स्थैर्योन्नत्यादिसूक्तयः ॥ ७२ ॥

 
दूते स्वस्वामितेजः श्रीर्विकमौन्नत्यकृद्वचः ।

शत्रुक्षोभकरी चेष्टा धार्ष्ट्यं दाक्ष्यमभीरुता ॥ ७३ ॥
 
(

 
 
[^
)] खुरली = सैनिकशिक्षणाभ्यासः ।
 

४ का० क०
 
२५