This page has not been fully proofread.

काव्यकल्पलतावृत्तिः !
 

 
देव्यां विज्ञानचातुर्य त्रपाशीलव्रतादयः ।
रूपलावण्यसौभाग्यप्रेमशृङ्गारमन्मथाः ॥ ५७ ॥
वेणीधम्मिल्लसीमन्तभालश्रवणनासिकाः
कपोलाऽधरनेत्र भ्रूकटाक्षदशनोक्तयः ॥ ५८ ॥
कण्ठबाहुकरोरोजनाभ्यो मध्यं वलित्रयम् ।
रोमालिश्रोणिजङ्घोरुगतिक्रमनखाः क्रमात् ॥ ५५ ॥
कुमारे शस्त्रशास्त्रश्रीकलाबलगुणोच्छ्रयाः ।
बाह्याली खुरली (१) राजभक्तिः सुभगतादयः । ६० ॥
सेनापतौ महोत्साहः स्वामिभक्तिः सुधीरभीः ।
अभ्यासो वाहने शास्त्रे शस्त्रे च विजयो रणे ॥ ६१ ॥
देशे बहुखनिद्रव्यपण्यधान्याकरोद्भवाः ।
दुर्गग्रामजनाधिक्य नदीमातृकतादयः ॥ ६२ ॥
ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः ।
क्षेत्राऽरघट्टकेदारग्रामेयीमुग्धविभ्रमाः
पुरे ऽट्टपरिखावप्रप्रतोलीतोरणालयाः ।
प्रासादाऽध्वप्रपाऽऽरामवापीवेश्यासतीत्वरी ॥ ६४ ॥
सरस्यम्भोलहर्यम्भोगजाद्यम्बुजषट्पदाः ।
हंसचक्रादयस्तीरोधानस्त्रोपान्थकेलयः ॥ ६५ ॥
अब्धौ द्वीपादिर नोर्मिपोतयादोजगत्प्लवाः ।
विष्णुकुल्यागमश्चन्द्राद् वृद्धिरौर्वोऽब्दपूरणम् ॥ ६६ ॥
सरित्यम्बुधियायित्वं वीच्यो जलगआदयः ।
 
॥ ६३ ॥
 
पद्मानि षट्पदा हंसचक्राद्याः कूलशाखिनः ॥ ६७ ॥
उद्याने सरणिः सर्वफलपुष्पलताद्रुमाः ।
 
स्तबक: ५ ]
 
पिकालिके किहंसाद्याः क्रीडावाव्यध्वणस्थितिः ॥ ६८ ॥
शैले मेघौषधीधातुवंशकिंनरनिर्झराः ।
शृङ्गपादगुहारत्नवनजीवाऽध्युपत्यका ॥ ६९ ॥
अरण्ये हि वराहेभयूथसिंहादयो द्रुमाः ।
काकोलूककपोताद्या भिलभलवाद्रयः ॥ ७० ॥
आश्रमेऽतिथिपूजैणविश्वासो हिंस्रशान्तता ।
यशधूमो मुनिसुता दुसेको वल्कलद्रुमाः ॥ ७१ ॥
मन्त्रे पञ्चाङ्गता शक्तिः षाड्गुण्योपायसिद्धयः ।
उदयाश्चिन्तनीयाश्च स्थैर्योन्नत्यादिसूक्तयः ॥ ७२ ॥
दूते स्वस्वामितेजः श्रीर्विकमौन्नत्यकृद्वचः ।
शत्रुक्षोभकरी चेष्टा धाष्टयं दाक्ष्यमभीरुता ॥ ७३ ॥
 
( १ ) खुरली = सैनिकशिक्षणाभ्यासः ।
 
४ का० क०
 
२५