This page has been fully proofread once and needs a second look.

स्तबकः ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
ट् कर्मीमकरन्दसङ्गसुरभिः स्फूर्जत्कलाशालिनी
 

काप्येषा मम शेमुषी सुमनसां स्वान्तानि हन्तुं क्षमा

 
अग्रे यस्य न कोऽपि रोपितपदो विद्वान् परप्रातिभ-

प्रौढिप्राभृतकीकरोति निभृतं भानोरिवोदुडुव्रजः ।

सोऽहं मोहतमः प्ररोहद्मनः प्रागल्भ्यसम्यक्स्फुर-

द्वाग्दीप्तिप्रसर प्रकाशितसुहृद्वृन्दारवृन्दारकः ॥
 

 
परगर्हणा यथा-
-
 
कृष्णसर्पस्य मण्डूकश्चपेटां दातुमुद्यतः ।
 

रे मूढ ! यन्मया सार्द्धं विवादं कर्तुमिच्छसि ॥
 

 
एवं वृषभ: सभः सुरदन्तिनं विषाणैः प्रहर्तुं, द्विपो दन्ताभ्यां गिरिं पातयितुं, शशकः

कराभ्यां सिंहस्कन्ध केसरान् क्रष्टुं, मूषकः स्वदन्तैर्मार्जारदंष्ट्रां पातयितुमुद्यत

इत्यादि । यथा -
 
--
 
तुलया तोलनं मेरोः करेण स्थगनं रखेः ।
 
वेः ।
मानं व्योम्नोऽङ्गुलीभियंर्यत् प्रेप्सर्वादैसुर्वादेन मज्जयम् ॥
 

 
एवं बाहुभ्यामब्धेस्तरणम्, शिरसा गिरेर्भेदः, पद्भ्यां नद्याः प्रतिस्त्रोतोगति-

रित्यादि । यथा -
 
--
 
इदं पाषाणदलनमन्धस्याऽऽलेख्य दर्शनम् ।

मन्त्रणं बधिरैर्मूढ ! त्वया वादं तनोमि यत् ॥
 
२३
 

 
एवं जलविलोडनं, व्योमहननँनं, निर्द्धनदण्डनं मृगतृष्णायां जलादानमिति । यथा -
--
 
खड्गधाराग्रसञ्चारमयश्चणकचर्वणम् ।

अङ्गारशयनं प्रेष्ठप्सुर्यत्त्वं मज्जयमीहसे ॥
 

 
एवं सिकताकणभुक्तिः, तप्तत्रपुपानं, दावानलज्वालालिङ्गनं, कृष्णसर्पमुखचुम्बनं,

व्यालखेलनमित्यादि । यथा -
 
--
 
करेण काङ्क्षसि क्रष्टुं भूस्थ: स्वर्गदुमञ्जरीम् ।

वादेन यदसौ मूढ ! जिघृक्षुर्मंज्जयश्रियम् ॥
 

 
एवं शेषशेखरमणिणिं, गरुडपक्षैरवतंसम्
, ऐरावणदन्तैस्ताटङ्कं, कृतान्तमहिषेण
पानीयमानयितुं, सिंहदंष्ट्रया कण्डूमपनेतुमित्यादि । यथा -
 
--
 
सुखस्त्वा सिंहः पादाघातेन बोधितः ।

यदहं वादवचनाटोपेन परिकोपितः ॥
 
ऐरावणदन्तैस्ताटङ्कं कृतान्तमहिषेण
 

 
एवं हस्ताघातेन कृष्णाहिरुत्फणीकृतः, वाताभिमुखस्थितेन दावाग्निर्ज्वालितः,

शरीरसौख्याय कपिकच्छूलताऽऽलिङ्गिता, दुर्वासा दुर्वचनैः कोपित इत्यादि ।
 

 
कुलशास्त्रादिसम्प्रभोश्नो यथा-
-
 
कस्मिन् कुले तवोत्पत्तिः कुत्र शास्त्रे परिश्रमः ।

कस्मादकस्मात् प्राप्तोऽत्र सर्वमेतत्प्रकाश्यताम् ॥