This page has not been fully proofread.

स्तबकः ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
घट् कर्मीमकरन्दसङ्ग सरभिः स्फूर्जत्कलाशालिनी
 
काप्येषा मम शेमुषी समनसां स्वान्तानि हन्तुं क्षमा ।
अग्रे यस्य न कोऽपि रोपितपदो विद्वान् परप्रातिभ-
प्रौढप्राभृतकीकरोति निभृतं भानोरिवोदुव्रजः ।
सोऽहं मोहतमः प्ररोहद्मनः प्रागल्भ्यसम्यक्स्फुर-
द्वाग्दीप्तिप्रसर प्रकाशितसहृवृन्दारवृन्दारकः ॥
 
परगर्हणा यथा-
कृष्णसर्पस्य मण्डूकश्चपेटां दातुमुद्यतः ।
 
रे मूढ ! यन्मया साद्धं विवादं कर्तुमिच्छसि ॥
 
एवं वृषभ: सरदन्तिनं विषाणैः प्रहतुं, द्विपो दन्ताभ्यां गिरिं पातयितुं, शशकः
कराभ्यां सिंहस्कन्ध केसरान् ऋटुं, मूषकः स्वदन्तैर्मार्जारदंष्ट्रां पातयितुमुद्यत
इत्यादि । यथा -
 
तुलया तोलनं मेरोः करेण स्थगनं रखेः ।
 
मानं व्योम्नोऽङ्गुलीभियंत् प्रेप्सर्वादैन मज्जयम् ॥
 
एवं बाहुभ्यामब्धेस्तरणम्, शिरसा गिरेभेदः, पद्भ्यां नद्याः प्रतिस्त्रोतोगति-
रित्यादि । यथा -
 
इदं पाषाणदलनमन्धस्याऽऽलेख्य दर्शनम् ।
मन्त्रणं बधिरैर्मूढ ! त्वया वादं तनोमि यत् ॥
 
२३
 
एवं जलविलोडनं, व्योमहननँ, निर्द्धनदण्डनं मृगतृष्णायां जलादानमिति । यथा -
खड्गधाराग्रसञ्चारमयश्चणकचर्वणम् ।
अङ्गारशयनं प्रेष्ठत्वं मज्जयमीहसे ॥
 
एवं सिकताकणभुक्तिः, तप्तत्रपुपानं, दावानलज्वालालिङ्गनं, कृष्णसर्पमुखचुम्बनं,
व्यालखेलनमित्यादि । यथा -
 
करेण कामसि क्रष्टुं भूस्थ: स्वर्गदुमअरीम् ।
वादेन यदसौ मूढ ! जिघृक्षुर्मंज्जयश्रियम् ॥
 
एवं शेषशेखरमणि, गरुडपक्षैरवतंसम्
पानीयमानयितुं, सिंहदंष्ट्रया कण्डूमपनेतुमित्यादि । यथा -
 
सुखस्त्वा सिंहः पादाघातेन बोधितः ।
यदहं वादवचनाटोपेन परिकोपितः ॥
 
ऐरावणदन्तैस्ताटङ्कं कृतान्तमहिषेण
 
एवं हस्ताघातेन कृष्णाहिरुत्फणीकृतः, वाताभिमुखस्थितेन दावाग्निज्वलितः,
शरीरसौख्याय कपिकच्छूलताऽऽलिङ्गिता, दुर्वासा दुर्वचनैः कोपित इत्यादि ।
 
कुलशास्त्रादिसम्प्रभो यथा-
कस्मिन् कुले तवोत्पत्तिः कुत्र शास्त्रे परिश्रमः ।
कस्मादकस्मात् प्राप्तोऽत्र सर्वमेतत्प्रकाश्यताम् ॥