This page has not been fully proofread.

२२
 
अमरचन्द्रयतिकृता-
ध्यानं तपस्ठ, कृतेषु कृपा, व्रतेषु
 
( १ ) विष्णुपदम् ।
 
ब्रह्मव्रतं, क्षितिपतित्वमुरीकरोतु ॥
 
[ प्रतानः १-
वृषो विषाणप्रहतीस्तनोत्यहो
 
जयेहया जम्भनिशुम्भकुम्भिनः ।
मया समं तत्त्वमतत्त्ववित्तमो
 
मुधा कृतोन्मादविवादसादरः ॥
त्वयाऽब्धेरारब्धं करचरणचारेण तरण
 
करेणोपक्रान्तं स्थगनकरणं चाऽम्बरमणेः ।
शिरोग्रेण स्वर्गाचलदलनमङ्गीकृतमहो
 
मदोग्रेण ध्याता यदिह मम वादेन समता ॥
वदामो यद्दामोदर ( १ ) पदसरिद्वी चिपटल-
प्रगल्भाभिर्वाग्भिर्भवति मतिहीने सति पुनः ।
तदन्धाग्रे नृत्यं बधिरपुरुषे मन्त्रकरणं
 
दृषत्पेषोत्कर्षो गगनहननं मुष्टिनिवहैः ॥
प्रारेभे सिकताकणाशनमिदं प्रोद्दामदावानल-
ज्वालालिङ्गनमुग्रशेपतरलव्यालावलीखेलनम् ।
सन्तप्तत्रपुपानकर्म भवता यद्विश्वविश्वम्भरा-
विद्वद्वन्द्यपदद्वयस्य मम भो वादोक्तिरङ्गीकृता ॥
पक्षीन्द्र पक्षैरवतंसकाङ्क्षा स्वर्दन्तिदन्तैः सितकुण्डलाशा ।
गजास्य कुम्भस्थलमौक्तिकौघैरस्पृहा मज्जयमीहसे यत् ॥
हस्तप्रस्तरताडनेन हि कृतः कृष्णाहिरुद्यत्फण:
 
सिंह: स्वाघिमहाप्रहारविधिना सुप्तः सुखं बोधितः ।
वातस्याऽभिमुखस्थितेन भवता दावाग्निरुज्ज्वालितो
 
वादोन्मादवशंवदेन यदहं साटोपमाकोपितः ॥
जातिः सातिशया तव स्फुरति का श्रीसकुलं कि कुलं
देश: क्लेशनिवेशलेशरहितः कः सन्दरं किं पुरम् ।
शास्त्रेष्वत्र पवित्रता मतिरपि प्रौढप्ररूढैगिरां
 
भारैः सारतरं विशारद ! वद प्रीत्यै मम प्रोन्मदः ॥
किं त्वं लक्षणदक्षिणोऽसि किमु वा साहित्यसौहित्यभूः
छन्दःकन्दलितोऽसि किं च किमु वाऽलङ्कारसारस्थितिः ।
किं वा तर्हि वितर्ककर्कशमनाः किं ज्ञानविज्ञानवान्
यज्जानासि सभां जयेयमिति भोः सर्व सगवें वद ॥
सर्वव्याकरणार्णवान्तरमपि-क्षोभोद्यमै निर्मला
 
छन्दः प्रावणोत्थितावपि विधाडलङ्करतारप्रभा ।