This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
मन्दाक्रान्तायामाद्यमक्षरद्वयम्--उद्यत्
माद्यत् राजत् रङ्गत् प्रेत् क्रीडत् भ्राजत् ।

आद्याक्षरचतुष्टयम् - --स्फारस्फूर्जत् वल्गुवल्गत् उच्चैश्चञ्चत् लीलोन्मीलत्
 
चञ्चल्लक्ष्मीः ।
 
स्तबक: ३ ]
 

चतुर्णामग्रे-- बहु दृढ घन पर ।
 

चतुर्णांमग्रे - णामग्रे--निबिड बहुल प्रसृत स्फुरित रुचित ।
 
-
 

चतुर्णामग्रे--घनतर बहुतम सुनिबिड विसृमर ।
 
---
 

चतुर्णामग्रे--प्रवरविलसत् रुचिरविचरत् स्फुटतररुचिः बहुतममहः ।

दशानामग्रे शेषं मालिनीप्रान्तसप्ताक्षरवत् ।
 

आद्यवर्णदशकम्--उच्चैश्चेतोहरपरिलसत् विश्वानन्दप्रदसमुदयम् प्रौढप्रीतिप्रदविसृमर
हर्षोत्कर्ष प्रकटनलसत् ।
 

शार्दूलविक्रीडिते आद्यवर्णत्रयम् - --प्रक्रीडत् प्रोन्मीलत् प्रस्फूर्जत् उत्प्रेङ्खत्
नव्योद्यत् स्फारश्रीः चारुश्री लक्ष्मीवान्
 
सच्छाय: शोभावान् ।
 

आद्याक्षरचतुष्टयम्- -चञ्चच्चारु रङ्गतुङ्ग प्रेङ्खत्तार स्मेरोद्दाम विभ्राजिष्णुः
संवर्द्धिष्णु स्फारस्मेर ।
 
-
 

आद्यपञ्चाक्षराणि - --लीलोन्मीलित उच्चैश्रुचुम्बित स्फारस्मेरित चारूदश्ञ्चित ।

आद्यषडक्षराणि - --उद्दामप्रसरत् प्रोत्तालप्रमिलत् प्रावीण्यप्रचलत् नव्योत्सपिंर्पिरुचिः ।

षण्णाम ग्रे--प्रचारि प्रसारि विसर्पि मनोज्ञ प्रशस्य प्रधान प्ररोहि विलासि ।

नवानामग्रे - --विलसत् विकसत् विहसत् विचरत् रुचिर सुभग बहुल विमल विभव ।

द्वादशानामग्रे--स्फारस्फुरत् स्फूर्जन्महाः क्रीडद्गुणः प्रौढोद्यत् रम्योधत्
द्यत्
द्वादशानामग्रे - --प्रौढप्रसर्पत् भ्राजिष्णुलक्ष्मीः भास्वद्विभाव प्रौढ प्रभाव स्फुटप्रकाश ।

पञ्चदशानामग्रे- -सारद्युति सर्पद्गुण रङ्गद्रुचि तारोद्यत विभ्राजित संशोभित ।

स्रग्धरायां पूर्वं चतुरक्षराणि-स्फारस्फूर्जत्
लीलोन्मीलत् सर्पल्लक्ष्मीः प्रोल्लासिश्रीः ।

चतुर्णामग्रे- -प्रसर्पत् विराजत् स्फुटश्रीः वरेण्य प्रशस्य प्रधान ।
 
-
 
-
 

सप्तानामग्रे--वरतर स्फुटतम प्रसृमर विस्मर विकसित विलसित्त प्रकटित ।

एकादशानामग्रे - --विलसत् विकसत् विचरत् सुभग विमल विशद बहुल रुचिर ।
 
-
 

चतुर्दशानामग्रे–वलू--वल्गुवल्गत् चारुचञ्चत् सारसर्त् प्रौढलक्ष्मीः स्फारशोभ ।
 
-
 

अष्टादशानामग्रे--प्रकामम् नितान्तम् विसर्पत् प्रसर्पत् इत्यादि । ]

एवमन्यच्छन्दः स्वपि ज्ञेयम् ।
 
--
 
-
 

 
दीर्घह्रस्वाक्षरद्वन्द्वगण प्रस्तारतः क्रमात् ।
 

ज्ञेयाः साधारणाः शब्दाः सर्वच्छन्दोऽभियुक्तये ॥ ४३ ॥

 
एते शब्दा मत्कृतकाव्यकल्पलतापरिमलात् ज्ञेयाः ।
 

 
इति श्रोरीजिनद० छन्दः सिद्धिप्रताने प्रथमे सामान्यशब्दस्तव कस्तृतीयः ।