This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
मन्दाक्रान्तायामाद्यमक्षरद्वयम्-उद्यत्
माद्यत् राजत् रङ्गत् प्रेत् क्रीडत् भ्राजत् ।
आद्याक्षरचतुष्टयम् - स्फारस्फूर्जत वल्गुवलगत् उच्चैश्चञ्चत् लीलोन्मीलत्
 
चञ्चलक्ष्मीः ।
 
स्तबक: ३ ]
 
चतुर्णामग्रे – बहु दृढ घन पर ।
 
चतुर्णांमग्रे - निबिड बहुल प्रसृत स्फुरित रुचित ।
 
-
 
चतुर्णामग्रे – घनतर बहुतम सुनिबिड विसृमर ।
 
---
 
चतुर्णामग्रे – प्रवरविलसत् रुचिरविचरत् स्फुटतररुचिः बहुतममहः ।
दशानामग्रे शेषं मालिनीप्रान्तसप्ताक्षरवत् ।
 
आद्यवर्णदशकम् – उच्चैश्चेतोहरपरिलसत् विश्वानन्दप्रदसमुदयम् प्रौढप्रीतिप्रदविसृमर
हर्षोत्कर्ष प्रकटनलसत् ।
 
शार्दूलविक्रीडिते आद्यवर्णत्रयम् - प्रक्रीडत् प्रोन्मीलत् प्रस्फूर्जत् उत्प्रेङ्खत्
नव्योद्यत् स्फारश्रीः चारुश्री लक्ष्मीवान्
 
सच्छाय: शोभावान् ।
 
आद्याक्षरचतुष्टयम्- चञ्चच्चारु रङ्गतुङ्ग प्रेङ्खत्तार स्मेरोद्दाम विभ्राजिष्णुः
संवर्द्धिष्णु स्फारस्मेर ।
 
-
 
आद्यपञ्चाक्षराणि - लीलोन्मीलित उच्चैश्रुम्बित स्फारस्मेरित चारूदश्चित ।
आद्यषडक्षराणि - उद्दामप्रसरत् प्रोत्तालप्रमिलत् प्रावीण्यप्रचलत् नव्योत्सपिंरुचिः ।
षण्णाम प्रचार प्रसारि विसर्पि मनोज्ञ प्रशस्य प्रधान प्ररोहि विलासि ।
नवानामग्रे - विलसत् विकसत् विहसत् विचरत् रुचिर सुभग बहुल विमल विभव ।
द्वादशानामग्रे – स्फारस्फुरत् स्फूर्जन्महाः क्रीडद्गुणः प्रौढोद्यत् रम्योधत्
द्वादशानामग्रे - प्रौढप्रसपत् भ्राजिष्णुलक्ष्मीः भास्वद्विभाव प्रौढ प्रभाव स्फुटप्रकाश ।
पञ्चदशानामग्रे- सारद्युति सद्गुण रचि तारोद्यत विभ्राजित संशोभित ।
स्रग्धरायां एवं चतुरक्षराणि-स्फारस्फूर्जत्
लीलोन्मलत् सर्पल्लक्ष्मीः प्रोल्लासिश्रीः ।
चतुर्णामग्रे- प्रसर्पत् विराजत् स्फुटश्रीः वरेण्य प्रशस्य प्रधान ।
 
-
 
-
 
सप्तानामग्रे-वरतर स्फुटतम प्रसृमर विस्मर विकसित विलसित्त प्रकटित ।
एकादशानामग्रे - विलसत् विकसत् विचरत् सुभग विमल विशद बहुल रुचिर ।
 
-
 
चतुर्दशानामग्रे–वलूगुवलगत् चारुचञ्चत् सारसर्णत् प्रौढलक्ष्मीः स्फारशोभ ।
 
-
 
अष्टादशानामग्रे – प्रकामम् नितान्तम् विसर्पत् प्रसर्पत् इत्यादि ।]
एवमन्यच्छन्दः स्वपि ज्ञेयम् ।
 
--
 
-
 
दीर्घहस्वाक्षरद्वन्द्वगण प्रस्तारतः क्रमात् ।
 
ज्ञेयाः साधारणाः शब्दाः सर्वच्छन्दोऽभियुक्तये ॥ ४३ ॥
एते शब्दा मत्कृतकाव्यकल्पलतापरिमलात् ज्ञेयाः ।
 
इति श्रोजिनद० छन्दः सिद्धिप्रताने प्रथमे समान्यशब्दस्तव कस्तृतीयः ।