This page has been fully proofread once and needs a second look.

१८
 
अमरचन्द्रयतिवृता-
अष्टानामग्रे--सप्रभः सच्छवि:विः प्रोत्कट विस्फुरत् ।

एकादशानामग्रे - --राजमान प्रौढशोभ प्राप्तलील स्फाररूप ।
 

व्यतिक्रमेणाऽन्त्याक्षरद्वयम् - --रम्य हृद्य सार चारु ।
 

अन्त्याक्षस्त्रयम्
-
--प्रधान प्रशस्य प्रवीण स्फुटश्री:रीः सशोभ वरश्रीः ।
 
-
 

चतुरक्षरास्त ए राजमानप्रभृतयः ।
 

अन्त्याक्षरपञ्चकम् - --विभ्राजमान विस्फारशोभ विस्तीर्णलक्ष्मोःमीः संशोभमान ।
 

अन्त्याक्षरसतकम्—राजमानप्रभाव
द्योतमानप्रपञ्च
 
स्फायमानस्वरूप
 
श्रेणिसंरम्भरम्यम् ।
अन्त्याक्षरसतनवकम् - राजमानप्रभाव
 
[ प्रतानः १-
Hom
 
श्रेणिसंरम्भरम्यम् ।
 
अन्त्याक्षरनवकम् -
--लीलारोचमानप्रपञ्च
 
Vi
 
मालाशोभमानान्तरालम्
 

शोभावैभवश्भ्राजमानम्
 
राजीराजमानस्वरूपम् ।
 

अन्त्याक्षरदशकम् - --विलासारम्भसंरम्भरम्यम् विभावाभोगसौभाग्ययुक्तम्
 

समूहोल्लास्यमानप्रभावम् वितानोत्तायमानस्वरूपम् ।
 
-
 

अन्त्यैकादशाक्षराणि - --परिणाहरु स्फीतलक्ष्मीविलासम् परिणामभ्राजितोद्दामशोभम्

निकुरम्बरभ्राजमानम्
समुदायस्फायमानप्रमोदम् ।

शिखरिण्यामाद्यमक्षरद्वयम्--लसत् मिलत् चलत् ललत् स्फुटम् ध्रुवम् द्रुतम्

भृशम् स्वयम् ।
 

आद्यमक्षरत्रयम् - --विसर्पत् प्ररोहत् विराजत् नितान्तम् प्रकामम् स्फुटोद्यत् ।

आद्याक्षरचतुष्टयम् - --स्फुटस्फूर्जत् स्फुरलक्ष्मीः विसर्पिश्रीः वरच्छाय: नवोन्मीलत्

परिक्रीडत् नवप्रेङ्खत् नवोदञ्चत् ।
 

आद्यमक्षरषट्कम् - --प्रकामस्फूर्जत् समुन्मीलल्लीला नवप्रेङ्खलक्ष्मीः परिस्फूर्जच्छायः
स्फुटश्रीरोचिष्णुः ।
 

ण्णामग्रे - --प्रसृमर विसृमर प्रकटित वरतर वरतम ।
 
---
 

षण्णामेवाग्रे--परिलसित नवललित प्रसृततर निचिततर निचिततम ।
 
-
 

षण्णामग्रे - --प्रबलविलसत् प्रचुरविचरत् नवपरिलसत् घनतरचरत् नवपरिलसत्
धनपरिचरत्
 

ण्णामग्रे - --प्रकटतरलस्क्ष्मीः विकसितनवश्रीः विशदतरशोभः ।
 

त्रयोदशानामग्रे--नवमहाः शुभरुचिः स्फुटगुण: विकसित विलसित् ।

हरिराण्यां पूर्वाक्षरषटकम् - --रुचिरविचरत् विमलविलसद् नवनवमिलत् ।

ण्णामग्रे - --विभ्राजिष्णुः संवर्द्विधिष्णुः नव्योन्मीलत प्रौढक्रीडत् चारूदबत्
 

 
ञ्चत् स्फारस्फूर्जत् ।
 

दशानामग्रे--प्रधान प्रशस्य प्रवीण प्ररूढ़ विसर्पि विसारि विलासि विराजि ।
 

दशानामग्रे--मनोहर विकस्वर नवोदित शुभोच्छ्रित प्रकाशित ।

दशानामग्रे--वरप्रचरत् नवप्रसरत् विसर्पिरुचिः विलासिमहः ।

दशानामग्रे - --विकस्वरवैभवः स्फुटस्फुरितोदयः प्रशस्यरुचिस्थितिः
श्रिया परिलासितः ।
 
-