This page has not been fully proofread.

१८
 
अमरचन्द्रयतिवृता-
अष्टानामग्रेसप्रभः सच्छवि: प्रोत्कट विस्फुरत् ।
एकादशानामग्रे - राजमान प्रौढशोभ प्राप्तलील स्फाररूप ।
 
व्यतिक्रमेणाऽन्त्याक्षरद्वयम् - रम्य हृद्य सार चारु ।
 
अन्त्याक्षस्त्रयम्
- प्रधान प्रशस्य प्रवीण स्फुटश्री: सशोभ वरश्रीः ।
 
-
 
चतुरक्षरास्त एब राजमानप्रभृतयः ।
 
अन्त्याक्षरपञ्चकम् - विभ्राजमान विस्फारशोभ विस्तीर्णलक्ष्मोः संशोभमान ।
 
द्योतमानप्रपञ्च
 
स्फायमानस्वरूप
 
अन्त्याक्षरसतकम् - राजमानप्रभाव
 
[ प्रतानः १-
Hom
 
श्रेणिसंरम्भरम्यम् ।
 
अन्त्याक्षरनवकम् - लीलारोचमानप्रपञ्च
 
Vi
 
मालाशोभमानान्तरालम्
 
शोभावैभवश्राजमानम्
 
राजीराजमानस्वरूपम् ।
 
अन्त्याक्षरदशकम् - विलासारम्भसंरम्भरम्यम् विभावाभोगसौभाग्ययुक्तम्
 
समूहोल्लास्यमानप्रभावम् वितानोत्तायमानस्वरूपम् ।
 
-
 
अन्त्यैकादशाक्षराणि - परिणाहरु फीतलक्ष्मीविलासम् परिणामभ्राजितोद्दामशोभम्
निकुरम्बरभ्राजमानम्
समुदायस्फायमानप्रमोदम् ।
शिखरिण्यामाद्यमक्षरद्वयम्-लसत् मिलत् चलत् ललत् स्फुटम् ध्रुवम् द्रुतम्
भृशम् स्वयम् ।
 
आद्यमक्षरत्रयम् - विसर्पत् प्ररोहत् विराजत् नितान्तम् प्रकामम् स्फुटोद्यत् ।
आद्याक्षरचतुष्टयम् - स्फुटस्फूर्जत स्फुरलक्ष्मीः विसर्पिश्रीः वरच्छाय: नवोन्मीलत्
परिक्रीडत् नवप्रेङ्खत् नवोदञ्चत् ।
 
आद्यमक्षरषट्कम् - प्रकामस्फूर्जत् समुन्मीलल्लीला नवप्रेङ्खलक्ष्मीः परिस्फूर्जच्छायः
स्फुटश्रीरोचिष्णुः ।
 
पण्णामग्रे - प्रसृमर विसृमर प्रकटित वरतर वरतम ।
 
---
 
षण्णामेवाग्रे – परिलसित नवललित प्रसृततर निचिततर निचिततम ।
 
-
 
षण्णामग्रे - प्रबलविलसत् प्रचुरविचरत् नवपरिलसत् घनतरचरत् नवपरिलसत्
धनपरिचरत्
 
घण्णामग्रे - प्रकटतरलस्मीः विकसितनवश्रीः विशदतरशोभः ।
 
त्रयोदशानामग्रे — नवमहाः शुभरुचिः स्फुटगुण: विकसित विलसित् ।
हरिरायां पूर्वाक्षरषटकम् - रुचिरविचरत् विमलविलसद् नवनवमिलत् ।
पण्णामग्रे - विभ्राजिष्णुः संवद्विष्णुः नव्योन्मीलत प्रौढक्रीडत् चारूदबत्
 

 
स्फारस्फूर्जत् ।
 
दशानामग्रे – प्रधान प्रशस्य प्रवीण प्ररूढ़ विसर्पि विसारि विलासि विराजि ।
 
दशानामग्रे–मनोहर विकस्वर नवोदित शुभोच्छ्रित प्रकाशित ।
दशानामग्रे-वरप्रचरत् नवप्रसरत् विसर्पिरुचिः विलासिमहः ।
दशानामग्रे - विकस्वरवैभवः स्फुटस्फुरितोदयः प्रशस्यरुचिस्थितिः
श्रिया परिलासितः ।
 
-