This page has been fully proofread once and needs a second look.

स्तबकः ३ ] काव्यकल्पलतावृत्तिः ।
 
१७
 
आद्यवर्णं चतुष्टयम् --वरोदयत् स्फुटस्फुरत् परिस्फुरत् लसद्विभा मिलत्प्रभा ।

आद्याक्षरपञ्चकम् -- उदारसर्पत उदञ्चितश्री:रीः विसर्पिलक्ष्मीः
 
विकासिशोभा
 

वरप्ररोहत् । शेपमिन्द्रवज्रावत्, इन्द्रवज्रोपेन्द्रवज्राभ्यामुप.
जातिश्छन्दः ।
 

रथोद्धतायामाद्यमक्षरद्वयम् -- --प्राज्य स्फार प्रौढ स्पष्ट चारु हारि तार सार हुद्य
हृद्य
रम्य सर्पि स्मेर ।
 

आद्याक्षरत्रयम् -- --विस्फुरत् सञ्चरत् प्रोल्लसत् पेलवम् सुन्दरम् मज्जुलम् अद्भुत

उत्कट
उच्छ्रित ।
 
उत्कट
 

अक्षस्त्रयाग्रे-- नवलसत् दृढमिलत् वरतर नवमह गुरुतर गुरुतम ।
 

सप्तानामग्रे -- --मनोहरम् महामहः वरद्युतिः शुभच्छवि: गुणालयः श्रिया युतः

स्फुरन्महाः जयोच्छ्रितः गुणोज्ज्वलः ।
 

 
स्वागतायां सप्ताक्षराणि यावद् रथोद्धतावत् ।
 

 
अन्त्यवर्णचतुष्टयं यथा-- स्फुटलक्ष्मीः गुणरम्यः प्रवरश्रीः वरशोभः रुचिरश्रीः

परिसर्पत् नवराजत् वरवल्गत् ।
 

शालिन्यां प्रथमाक्षरद्वयम् -- --सत्यम् नित्यम् शश्वत् सर्पत् राजत् क्रीडत् रङ्गत्
बलात् प्रेङ्खत् ।
 
M
 

आद्यमक्षरचतुष्टयम्--स्फारस्फूर्जत् लीलोन्मीलत् चारूदञ्चत् प्रौढप्रेङ्खत् उच्चैश्चञ्चत्
वल

वल्
गुवल्गत् चञ्चल्लक्ष्मीः
 
स्वच्छच्छायः ।
 

चतुर्णांमक्षराणाम- क्षराणामग्रे--चारु हारि सर्पि स्मेर रूफार वल्गु रम्य नव्य ।
 

चतुर्णाम-
ग्रे--विस्फुरत् प्रोल्लसत् सञ्चरत् पेलव पेशल सुन्दर मन्जुल प्रेङ्गिखित स्मेरित ।
 
-
 

सप्तानामग्रे--भ्राजमान राजमान स्फारशोभः शोभमानः दीप्तरूपः स्फाररूपः
प्राप्तलीलः
प्रौढलक्ष्मीः मन्ञ्जुलश्रीः ।
 
.
 

वसन्ततिलकायां चतुर्णामक्षराणामग्रे लघ्वक्षस्त्रयम् - --सपदि प्रभवः प्रसरत् प्रवर
विमल बहुल ।
 
-
 

चतुर्णामग्रे--दृढमिलतूत् परिलसत् वरमहाः वरगुण:णः नवरुचि प्रसृमर शुचितम वरतर

परिमल परिचय सुनिबिड प्रतिपद प्रतिदिन ।
 
अन्यदिन्द्रवज्रा
 
प्रान्त्यषडक्षरवत् ज्ञातव्यम् ।
 

मालिन्यामाद्यमक्षरद्वयम् - --बहु दृढ स्फुट धन ।

आद्यमक्षरत्रयम् - --निबिड प्रसृत बहुल प्रवर ।

आद्यमक्षरचतुष्टयम् - --प्रसृमर अविरल निबिड धनतर ।
 

आद्यमक्षरपञ्चकम्--बहुलतम प्रकटतर अतिनिबिड अधिकशुभ ।

आद्यमक्षरषट्कम् - --अविरलतम प्रसृमरतम बहुलनिबिड अधिकरुचिर ।

आद्याक्षराष्टकम् - --अविरलतरसर्पत्
 
-
 
प्रस्
अतिरुचिरविसर्पत् बहुनिबिडराजत् प्रसृमरतरचञ्चत् ।

अष्टानामक्षराणामग्रे--हृद्य रम्य तार सार ।
 

 
३ का०
 
अतिरुचिरविसर्पत् बहुलनिबिडराजत्