This page has not been fully proofread.

स्तबकः ३ ] काव्यकल्पलतावृत्तिः ।
 
१७
 
आद्यवर्णं चतुष्टयम् --वरोदयत स्फुटस्फुरत् परिस्फुरत् लसद्विभा मिलत्प्रभा ।
आद्याक्षरपञ्चकम् -- उदारसर्पत उदञ्चितश्री: विसर्पिलक्ष्मीः
 
विकासिशोभा
 
वरप्ररोहत् । शेपमिन्द्रवज्रावत्, इन्द्रवज्रोपेन्द्रवज्राभ्यामुप.
जातिश्छन्दः ।
 
रथोद्धतायामाद्यमक्षरद्वयम् -- प्राज्य स्फार प्रौढ स्पष्ट चारु हारि तार सार हुद्य
रम्य सर्पि स्मेर ।
 
आद्याक्षरत्रयम् -- विस्फुरत् सञ्चरत् प्रोल्लसत् पेलवम् सुन्दरम् मज्जुलम् अद्भुत
उच्छ्रित ।
 
उत्कट
 
अक्षस्त्रयाग्रे-- नवलसत् दृढमिलत वरतर नवमह गुरुतर गुरुतम ।
 
सप्तानामग्रे -- मनोहरम् महामहः वरद्युतिः शुभच्छवि: गुणालयः श्रिया युतः
स्फुरन्महाः जयोच्छ्रितः गुणोज्ज्वलः ।
 
स्वागतायां सप्ताक्षराणि यावद् रथोद्धतावत् ।
 
अन्त्यवर्णचतुष्टयं यथा-- स्फुटलक्ष्मीः गुणरम्यः प्रवरश्रीः वरशोभः रुचिरश्रीः
परिसर्पत् नवराजत् वरवलगत् ।
 
शालिन्यां प्रथमाक्षरद्वयम् -- सत्यम् नित्यम् शश्वत् सर्पत् राजत् क्रीडत् रङ्गत्
बलात् प्रेङ्खत् ।
 
M
 
आद्यमक्षरचतुष्टयम् – फारस्फूर्जत् लीलोन्मीलत् चारूदञ्चत प्रौढप्रेत् उच्चैश्चञ्चत्
वलगुवलगत् चञ्चलक्ष्मीः
 
स्वच्छच्छायः ।
 
चतुर्णांमक्षराणाम- चारु हारि सर्पि स्मेर रूफार वल्गु रम्य नव्य ।
 
चतुर्णाम-
विस्फुरत् प्रोल्लसत् सञ्चरत् पेलव पेशल सुन्दर मन्जुल प्रेङ्गित स्मेरित ।
 
-
 
सप्तानामग्रे – भ्राजमान राजमान स्फारशोभः शोभमानः दीप्तरूपः स्फाररूपः
प्राप्तलीलः प्रौढलक्ष्मीः मन्जुलश्रीः ।
 
.
 
वसन्ततिलकाय चतुर्णामक्षराणामग्रे लघ्वक्षस्त्रयम् - सपदि प्रभवः प्रसरत् प्रवर
विमल बहुल ।
 
-
 
चतुर्णामग्रे – दृढमिलतू परिलसत् वरमहाः वरगुण: नवरुचि प्रसृमर शुचितम वरतर
परिमल परिचय इनिबिड प्रतिपद प्रतिदिन ।
 
अन्यदिन्द्रवज्रा
 
प्रान्त्यषडक्षरवत् ज्ञातव्यम् ।
 
मालिन्यामाद्यमक्षरद्वयम् - बहु दृढ स्फुट धन ।
आद्यमक्षरत्रयम् - निबिड प्रसृत बहुल प्रवर ।
आद्यमक्षरचतुष्टयम् - प्रसृमर अविरल निबिड धनतर ।
 
आद्यमक्षरपञ्चकम् – बहुलतम प्रकटतर अतिनिबिड अधिकशुभ ।
आद्यमक्षरषट्कम् - अविरलतम प्रसृमरतम बहुलनिबिड अधिकरुचिर ।
आद्याक्षराष्टकम् - अविरलतरसर्पत्
 
-
 
प्रस्मरतरचञ्चत् ।
अष्टानामक्षराणामग्रे-हृद्य रम्य तार सार ।
 
३ का० ६०
 
अतिरुचिरविसर्पत् बहुलनिबिडराजत्