This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
१५
 
चतुर्णामग्रेऽक्षरद्वयम्
 
– स्
-- रयात् स्वयम् स्फुटम् भृशम् सदा अन्वहं जवात् महत् वरम्

परम् ध्रुवम् द्रुतम् स्फुरत् लसत् लुलत् मिलत् ललत् ।

 
चतुर्णामग्रेऽक्षरत्रयम् - श्--रवेण जवेन प्रभावविभावौ सशोभसलक्ष्म्यौ वितानप्रपञ्चौ ।

 
चतुर्णामग्रे चतुरक्षराणि - स्--रयादेव जवादेव वराभोगबहुश्रीकोकौ लसच्छ्रीकलसल्लक्ष्म्यौ

स्फुरच्छोभवरच्छायौ ।
 
-
 
-
 
स्तबकः ३ ]
 

 
अथ व्यतिक्रमेणाऽक्षराणि, अन्त्याक्षरम् - --श्रीः विद् धुट् द्युत् जुष् ।
 
-
 
अन्त्याक्षरद्वयम् –

 
अन्त्याक्षरद्वयम्--
सम्यक् वेगात् प्रौढम् प्राज्यम् सत्यम् नित्यम् कामम् कान्तम्

श्रीमान् शीघ्रम् श्रेष्ठम् स्फारम् तारम् वर्ज्यम् हृद्यम् ।

 
अन्त्याक्षरत्रयम्—उत्तालः
सल्लक्ष्मीः सश्रीकः उद्दामः शोभाढ्यः लक्ष्मीवान्

उच्छ्राय:यः सच्छायः सच्छोभः काम्यश्रीः वर्यश्रीः रम्यश्रीः ।

शब्दा: पूर्वोदिता एव व्यतिक्रमे चतुरक्षराः ।
 
अन्त्याक्षरत्रयम् - उत्ताल
 
-
 

 
अन्त्याक्षरपञ्चकम्--प्रवरश्रीकम् रुचिरच्छायम् स्फुटलक्ष्मीकम् रयतःसम्यक् वेगतः

श्रीमान् कलयायुक्तः सततं कान्तः
 
प्रकटच्छायः ।
 
W
 

 
अन्त्याक्षरषट्कम् - --उदञ्चितच्छाय: चारुतरच्छायः स्फुरितलक्ष्मीकः रम्यतमश्रोरीकः

प्रौढश्रिया युक्तः वरतराटोपः कान्ततमश्रीकः प्रकटशोभाढ्यः ।

 
सकलोपि पाद: - दः--समुल्लसितशोभाढ्यः चारुचञ्चत्कलाशाली उद्यदूद्हृद्यतरस्फूर्तिः

वल्गुबलवल्गद्वपुर्लक्ष्मीः विभासंभारसंशोभी प्रभाप्रभावसम्भाव्यः

विभाप्राग्भारसारश्रीः रोचिः सञ्चयरोचिष्णुः । ]
 

 
द्वितीयेऽनुष्टुभः पादे यावदेवाऽक्षरत्रयम् ।

विज्ञेयं पूर्वपादोक्तं कथ्यन्ते चतुरक्षराः ॥ ४१ ॥

 
[ सर्वकालम् सर्वदैव रयादेव जवादेव
 
शोभायुक्तः टित्येव

रयादिह जवादिह प्रौढलक्ष्मीः स्फूर्जच्छायः बहुश्रीकः

वरच्छायः वराभोगः महाभोगः प्रकटश्रीः
विकटार्चिः ।
 

 
चतुर्णामग्रतः-- पूर्वापादस्यैवाऽक्षरत्रयम् ।
 

 
चतुर्णामग्रे चत्वारि - --रयादहो जवादहो मनोरमम् मनोहरम् समन्ततः झटित्यपि
वरवृ

वरद्यु
तिः महामहाः ।
 

 
अथ व्यतिक्रमेणाऽन्त्याक्षरम् - भाकू--भाक् जुष् रुक् हृत् भृत् वृत् महूद् वत् भू हक्जदृक् हि

वै हे भो हा तत् स सा था प्य सा व दो
 

 
म ये अरे ।
 
अन्त्याक्षरद्वयम् –

 
अन्त्याक्षरद्वयम्--
स्फुटम् भृशम्
सदा
 
द्रुतम् ध्रुवम् स्वयम् रयात्
जवात् अलम्
सदा
सना शनै: अरम् परम् चिरात्
 
शुभम् वरम् ।
 
अन्त्याक्षस्त्रयम्- -सर्वदा
 
सर्वतः सर्वथा नित्यशः सत्वरम् सन्ततम् निश्चितम्
वेगतः
 
निर्मलं
 
जवाद अलम्
 
शुभम् वरम् ।
 
सर्वतः सर्वथा नित्यदाः सत्वरम् सन्ततम् निश्चितम्
उच्चकैः अञ्जसा शीघ्रतः सुन्दरम् पेशलम् कोमलम्

निर्मलं
मञ्जुलम् ।