This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
१५
 
चतुर्णामग्रेऽक्षरद्वयम्
 
– स्यात् स्वयम् स्फुटम् भृशम् सदा अन्वहं जवात् महत् वरम्
परम् ध्रुवम् द्रुतम् स्फुरत् लसत् लुलत् मिलत् ललत् ।
चतुर्णामग्रेऽक्षरत्रयम् - श्वेण जवेन प्रभावविभावौ सशोभसलक्ष्म्यौ वितानप्रपञ्चौ ।
चतुर्णामग्रे चतुरक्षराणि - स्यादेव जवादेव वराभोगबहुश्रीको लसच्छ्रीकलसलक्ष्म्यौ
स्फुरच्छोभवरच्छायौ ।
 
-
 
-
 
स्तबकः ३ ]
 
अथ व्यतिक्रमेणाऽक्षराणि, अन्त्याक्षरम् - श्रीः विद् धुत् जुष् ।
 
-
 
अन्त्याक्षरद्वयम् – सम्यक् वेगात् प्रौढम् प्राज्यम् सत्यम् नित्यम् कामम् कान्तम्
श्रीमान् शीघ्रम् श्रेष्ठम् स्फारम् तारम् वर्ज्यम् हृद्यम् ।
सल्लक्ष्मीः सश्रीकः उद्दामः शोभाढ्यः लक्ष्मीवान्
उच्छ्राय: सच्छायः सच्छोभः काम्यश्रीः वर्यश्रीः रम्यश्रीः ।
शब्दा: पूर्वोदिता एव व्यतिक्रमे चतुरक्षराः ।
 
अन्त्याक्षरत्रयम् - उत्ताल
 
-
 
अन्त्याक्षरपञ्चकम्-प्रवरश्रीकम् रुचिरच्छायम् स्फुटलक्ष्मीकम् रयतःसम्यक् वेगतः
श्रीमान् कलयायुक्तः सततंकान्तः
 
प्रकटच्छायः ।
 
W
 
अन्त्याक्षरषट्कम् - उदञ्चितच्छाय: चारुतरच्छायः स्फुरितलक्ष्मीकः रम्यतमश्रोकः
प्रौढश्रिया युक्तः वरतराटोपः कान्ततमश्रीकः प्रकटशोभाढ्यः ।
सकलोपि पाद: - समुल्लसितशोभाढ्यः चारुचञ्चत्कलाशाली उद्यदूहृद्यतरस्फूर्तिः
वल्गुबलगद्वपुर्लक्ष्मीः विभासंभारसंशोभी प्रभाप्रभावसम्भाव्यः
विभाप्राग्भारसारश्रीः रोचिः सञ्चयरोचिष्णुः । ]
 
द्वितीयेऽनुष्टुभः पादे यावदेवाऽक्षरत्रयम् ।
विज्ञेयं पूर्वपादोक्तं कथ्यन्ते चतुरक्षराः ॥ ४१ ॥
[ सर्वकालम् सर्वदैव रयादेव जवादेव
 
शोभायुक्तः शटित्येव
रयादिह जवादिह प्रौढलक्ष्मीः स्फूर्जच्छायः बहुश्रीकः
वरच्छायः वराभोगः महाभोगः प्रकटश्रीः
विकटाचिः ।
 
चतुर्णामग्रतः– पूर्वापादस्यैवाऽक्षरत्रयम् ।
 
चतुर्णामग्रे चत्वारि - रयादहो जवादहो मनोरमम् मनोहरम् समन्ततः झटित्यपि
वरवृतिः महामहाः ।
 
अथ व्यतिक्रमेणाऽन्त्याक्षरम् - भाकू जुष् रुक् हृव भृत् वृत् महू वत् भू हक्ज हि
वै हे भो हा तत् स सा था प्य सा व दो
 

 
म ये अरे ।
 
अन्त्याक्षरद्वयम् – स्फुटम् भृशम्
सदा
 
द्रुतम् ध्रुवम् स्वयम् रयात्
सना शनै: अरम् परम् चिरात्
 
अन्त्याक्षस्त्रयम्- सर्वदा
 
वेगतः
 
निर्मलं
 
जवाद अलम्
 
शुभम् वरम् ।
 
सर्वतः सर्वथा नित्यदाः सत्वरम् सन्ततम् निश्चितम्
उच्चकैः अअसा शीघ्रतः सुन्दरम् पेशलम् कोमलम्
मञ्जुलम् ।