This page has been fully proofread once and needs a second look.

स्तबकः २ ]
 
उत्तरभागस्यैकाक्षरत्वे यथा -
 
-
 
काव्यकल्पलतावृत्तिः ।
 
एतासां राजति सुमनर्सासां दामकण्ठावलम्बी । इति ।
 
यथा-
खराड

उत्तरभागस्यैकाक्षरत्वे यथा--
 
सुरासु
रशिरोरत्न निघृष्टचरणारविन्दः शिवः, इति ।

 
पादान्तेऽपि पदमध्ये न प्रायः क्रियते यतिः ।
 
यथा--

 
यथा--
 
प्रणमत भवबन्धक्केलेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम् । इति ।

 
सन्धौ स्वरः क्वचित् पूर्वान्तवत् क्वचित् परादिवत् ॥ ३४ ॥

 
पूर्वान्तवद्यथा-
परादिवद्यथा-
यथा-
-
 
स्यादस्थानोपगतयमुनासङ्गमेवाऽभिरांरामा ।

जम्भारातीभकुम्भोद्भवमिव दधत इति ।

दिक्कालाद्यनवच्छिन्नाऽनन्तचिन्मात्रमूर्तये ।
 
-
 

 
परादिवद्यथा--
 
स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षीत् -- --इति ।

 
न पूर्वोत्तरभागस्थैकाक्षरे स्वरसन्धयः ।
 

 
यथा--
 
अस्या वक्त्राब्जमवजितपूर्णेन्दुशोभं विभाति । इति ।

 
स्यात्सन्धौ व्यञ्जनं याद्यादेशोऽपि च परादिवत् ॥ ३५ ॥
 

 
सन्धौ व्यञ्जनं यथा-
-
 
शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोपि वक्रवकेश्चक्रेणाकारि किन्ते- -इति ।

 
याद्यादेद्योपि यथा -
 
--
 
अच्छिन्द्रप्रसराणि नाथ भवतः पातालकुक्षौ यशां-

स्यद्यापि क्षपयन्ति कोकिलकुलच्छायासपलंत्नं तमः । इति ।

वितंतघनतुषारक्षोदशुभ्रासु दूर्वा
 
-
 
स्वविरलपदमालामुज्ज्वलामुल्लिखन्तः । इति ।

 
सम्बद्धानामुत्तरेण पादेनैकचरस्पृशाम् ।

प्रादीनां पूर्वपादान्ते यतिर्न क्रियते क्वचित् ॥ ३६ ॥
 
१३
 

 
यथा--
 
दुःखं मे प्रक्षिपति हृदये दुःसहस्त्वद्वियोगः ।

 
पूर्वपदसम्बद्धानामनेकाक्षराणां तु क्रियते ।

 
पूर्वपदसम्बद्धानां यथा-
-
 
श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।

 
अनेकाक्षराणां तु यथा-
-
 
दूरारूढप्रमोदं हसितमिव परिस्पृष्टमासां सखीभिः । इति ।

 
प्राक्पदाश्रितैकाक्षरं चादेः पूर्वं तु नो यतिः ॥ ३७ ॥