This page has been fully proofread once and needs a second look.

१२
 
मरचन्द्रयतिकृता-
थ यतिशिक्षामाह--
पादान्ते आद्याक्षरविच्छिन्नपादान्तयोर्यतिः क्रियते ।

लुप्तालुप्तविभक्तिकयोः पुनरर्धे समाससन्धी न ॥ ३२ ॥
 
अथ पतिशिक्षामाह-

 
पादान्ते यथा -
 
म त्वेवम्-
लुप्तविभक्तिके यथा-
determ
 
--
 
शाश्वतानन्दरूपाय तमः स्तोमैकभास्वते ।

सर्वज्ञाय नमस्तस्मै कस्मैचित्परमात्मने ॥
 
अलुप्तविभक्तिके यथा-

 
न त्वेवम्--
 
नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे । इति ।
 

 
लुप्तविभक्तिके यथा--
 
नमस्तुङ्गशिरश्रुचुम्बिचन्द्रचामरचावे ।
 

 
अलुप्तविभक्तिके यथा--
 
वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । इति ।
 
आद्याक्षरविच्छिन्ने लुप्तालुप्तविभक्तिके यथा-
-
 
म त्वेवम्-
यथा-
वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । इति ।
 
श्रीकान समासो यथा-
-
 
-
 
उत्तुङ्गस्तन कलशद्वयाताङ्गी लोलाक्षी विपुलनितम्बशालिनी च ।

यक्षश्चक्रे जनकतनया स्नानपुण्योदकेषु । इत्यादि ।
 

 
श्लोकार्द्धेन समासो
यथा वा-:
 
--
 
सुरासुरशिरोरत्नराजिनीराजितक्रमः ।

जयत्यपारसंसारपारदृश्वा जिनेश्वरः ॥
 
अर्धेन सन्धिर्यथा-

 
न त्वेवम्—
 
सु
रासुरशिरोरत्नस्फुरत्किरणमञ्जरी-

पिञ्जरीकृत पादाब्जद्वन्द्वं वन्दामहे शिवम् ॥
 
[ प्रतानः १-
-ww
 
नमस्यां

 
अर्धेन सन्धिर्यथा--
 
नमस्या
मि सदोद्भूतमिन्धनीकृतमन्मथम् ।

ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥
यतिः

 
यतिं
कुर्यात् पदान्तस्थां पदमध्येऽपि कुत्रचित् ।
 

 
यथा--
 
पर्याप्तं तप्तचामीकर कनकतटे श्लिष्टशीतेतरांशौ । इत्यादि ।
 

 
यथा वा--
 
कूजत्को यष्टिकोलाहलमुखरभुवः प्रान्तकान्तारदेशाः ।

हासो हस्ताग्रसंवाहनमपि तुलिताद्वीदीन्द्रसारद्विषोऽस्य ।

वैरखाञ्चानां तथो बाच्चारितचतुरऋर्चाचां चाननानां चतुर्णाम् ।
 

खड्गे पानीयमाहाह्लादयति हि महिषं पक्षपाती पृषत्कः । इति ।

 
स्यात् पूर्वोत्तरभागस्यैकाक्षरत्वे तु नो यतिः ॥ ३३ ॥

 
पूर्वभागस्यैकाक्षरत्ये यथा-
wyb
 
-
 
एतस्या गण्डतलममलं गाहते चन्द्रकक्षाम् ।