This page has not been fully proofread.

१२
 
अमरचन्द्रयतिकृता-
पादान्ते आद्याक्षरविच्छिन्नपादान्तयोर्यतिः क्रियते ।
लुप्तालुप्तविभक्तिकयोः पुनरर्धे समाससन्धी न ॥ ३२ ॥
 
अथ पतिशिक्षामाह-
पादान्ते यथा -
 
म त्वेवम्-
लुप्तविभक्तिके यथा-
determ
 
शाश्वतानन्दरूपाय तमः स्तोमैकभास्वते ।
सर्वज्ञाय नमस्तस्मै कस्मैचित्परमात्मने ॥
 
अलुप्तविभक्तिके यथा-
नमस्तस्मै महादेवाय शशाङ्कार्धधारिणे । इति ।
 
नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचावे ।
 
आद्याक्षरविच्छिन्ने लुप्तालुप्तविभक्तिके यथा-
-
 
म त्वेवम्-
यथा-
वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् । इति ।
 
श्रीकान समासो यथा-
-
 
उत्तुङ्गस्तन कलशद्वया मताङ्गी लोलाक्षी विपुलनितम्बशालिनी च ।
यक्षश्चक्रे जनकतनया स्नानपुण्योदकेषु । इत्यादि ।
 
यथा वा-:
 
सुरासुरशिरोरत्नराजिनीराजितक्रमः ।
जयत्यपारसंसारपारदृश्वा जिनेश्वरः ॥
 
अर्धेन सन्धिर्यथा-
सरासरशिरोरत्नस्फुरत्किरणमञ्जरी-
पिञ्जरीकृत पादाब्जद्वन्द्वं वन्दामहे शिवम् ॥
 
[ प्रतानः १-
-ww
 
नमस्यांमि सदोद्भूतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥
यतिः कुर्यात् पदान्तस्थां पदमध्येऽपि कुत्रचित् ।
 
पर्याप्तं तप्तचामीकर कनकतटे लिष्टशीतेतरांशौ । इत्यादि ।
 
कूजत्को यष्टिकोलाहलमुखरभुवः प्रान्तकान्तारदेशाः ।
हासो हस्ताग्रसंवाहनमपि तुलिताद्वीन्द्रसारद्विषोऽस्य ।
वैरखानां तथो बारितचतुरऋर्चा चाननानां चतुर्णाम् ।
 
खड्गे पानीयमाहादयति हि महिषं पक्षपाती पृषत्कः । इति ।
स्यात् पूर्वोत्तरभागस्यैकाक्षरत्वे तु नो यतिः ॥ ३३ ॥
पूर्वभागस्यैकाक्षरत्ये यथा-
wyb
 
एतस्या गण्डतलमम गाहते चन्द्रकक्षाम् ।