This page has not been fully proofread.

स्तबक: २ ]
 
शब्दभेदजैर्यथा-
यथा-
-
 
काव्यकल्पलतावृत्तिः ।
 
तरुः गिरिः यथा षण्मुखः शङ्करः ।
यत्र तत्र स्वामिन् अहो कुतः भगवन् आगतः ॥
 
वर्णानेकस्य शब्दस्य सर्वान् नवनवस्वरैः ॥ २७ ॥
संयोज्य जनिता ये ते शब्दाः स्युः शब्दभेदजाः ।
अनुप्रासेषु चित्रेषु सोपयोगा भवन्त्यमी ॥ २८ ॥
 
करः क्रूरः किरिः कीरः क्रूरः कुरस्कोरकौ ।
कुर्कुरः कर्करः कारा शंका रङ्कोऽङ्कुरः करी ॥
रिरी रोरौ रिराकारः करीराकररङ्कुकाः ।
का कके किककङ्कोककारकोका केकरा: ॥
 
पुनरुपायान्तरमाह --
 
कथापुरादिसर्वार्थदिनकृत्यादिवर्णनैः
 
लोकानां दृष्टचेष्टाभिः छन्दोऽभ्यासं समर्थयेत् ॥ २९ ॥
कथा रामायणभारतादयः । कथाभिर्यथा-
अस्त्ययोध्या पराऽयोध्या पुरी स्वर्ग पुरीसमा ।
तस्यां दशरथो राजा समभूदू भूरिविक्रमः ॥
तनया: समजायन्त चत्वारस्तस्य भूपतेः ।
रामो. लक्ष्मणभरतशत्रुघ्न इति नामभिः ॥ इत्यादि ।
 
पुरादिवर्णनैर्यथा-
-
 
AUTOE
 
पुरनृपकुमारमन्त्रिप्रयाणरणदूतजलधिवनगिरयः ।
रविचन्द्रोदयपरिणयऋतुमधुजलकेलिरतविरहाः ॥
ध्वस्तध्वान्तभरं (१) रत्नवेमविस्मेररश्मिभिः ।
राजधानी दिनस्येव तत्पुरं द्योतते सदा ॥ इत्यादि ।
सर्वार्थवर्णनैः, ये केपि पदार्था दृग्गोचरीभवन्ति ते वर्ण्याः, यथा-
स्थाली भावि विशालेयं सिद्धान्त्रपरिपूरिता ।
भूरिकर्पूरसौरम्यैरम्भोभिः शोभते घटः ॥
 
दिनकृत्यवर्णनैर्यथा-
अयमुद्यमवान् ब्राझे मुहूर्ते निद्रयोज्झितः ।
सधः शय्यां परित्यज्य चक्रे देवगुरुस्मृतिम् ॥
नमस्कारपरावर्त परायणमनाः क्षणम् ।
 
स्थित्वा बाह्यभुवं गत्वा देहचिन्तां विनिर्ममे ॥
सदनं पुनरागत्य विदधे दन्तधावनम् ।
 
स्नानमाधाय शुद्धात्माऽऽनर्च देवं जगद्गुरुम् ॥ इत्यादि ।
 
( १ ) ध्वस्तध्वान्तभरा - इति क० पुस्तके पाठः ।
 
-
 
२ का० ६०