This page has not been fully proofread.

पनि
 
ग्रं सा गता नारी
 
नुजविपक्ष-
'तिमोल्लासि-
थोनिधिक्रीड-
लायनवच्छिन्न-
पञ्चेषुष्टिपभेदपञ्चवदनः
 
उदाहरणपद्यसूची ।
पृष्ठाङ्काः । पद्यानि

१२३ । पद्मेन स्पर्धते वक्त्रं
परमन्तरसाटोपं
१५३
११५ पर्णोद्गमहिमद्योति-
पर्याप्तं तप्तचामीकर-
पश्चिमाद्रेर्मणिशिरः
१३ पादाङ्गुलीभिर्युधि केऽपि
पाश्र्वः सोऽस्तु मुदे न तस्य
पीड्यमाना हढं ताभ्यां
 
१३
 
१२३
 
१०
 
१३
 
नपरिवृढपुत्री-
दुःखं मे प्रक्षिपति
दुर्धरारिधरणीधको-
दूरारूढप्रमोद हसित मित्र
हप्यद्विरोधिधरणीदयिता-
देवभक्तिमरुत्कुल्या-
देशान्तरावृतान् भावान्
द्विजधनवर्जितमेत-
द्विषन्मृगाक्षीनयनाञ्जनानि
 
धर्मध्यानव्यसनरसिका-
धात्री वसुन्धरा भूमिः
धैर्यदन्तावलक्रीडा-
धैर्यसूर्यपरिम्लान-
ध्याते यत्र नवग्रहार्ति-
ध्वस्तध्वान्तभरं रत्न-
.नतनाकिमौलिमणिमण्डली.
 
नदीनां जह्रुतनया
नभोवननदीपीन
नमदखिलधरित्रीनाथ
नमस्कारपरावर्त
नमस्तस्मै महादेवा-
नमस्तुङ्गशिरवम्बि
 
नमस्यामि सदोद्भूत
नयनानन्दनोद्दाम.
नलिनानि पानमधु-
नवधूसरसाटोपः
नवभास्वत्सुखोद्योत-
नवार्क इव रक्तोऽयं
 
निःश्रीकोऽपि विभो ! विभात-
निजाश्रुनीरैः स्नपिता-
निद्रान्तेषु वने द्विपः-
निद्रामुद्रापरिचयलवा-
निहतजटायूवक्ष-
नीलीनानलिलोनैला.
नीलोत्पलं जस्ती
नेताऽनन्तु नतोऽनन्तः
पक्षीन्द्रपक्षै-
.
 
पृष्ठाड़ाः
 
१४५
 
१०८
 
६५
 
१५०
 
१२
 
१४९
 
१४८
 
१४६
 
१४४
 
पीयूषमोपधिपु शाखिपु कल्पशाखी २१
पीवरज्वालयोद्योती
पुरनृपकुमारमन्त्रि~
 
६५
 

 
पुराऽवात्सुरिहच्छात्रा-
पुष्पाणि पाणिदेशेऽसौ
पूर्णिमेन्दुः सितच्छायः
पूर्वभृघरशिरस्तटी-
पोतः सदाधिकपट:
प्रकाशयत् सदाध्वान-
प्रणमत भवबन्धक्लेश-
प्रतापतपनोद्योति-
प्रतिज्ञाचन्द्रिकाचन्द्रः
 
१०४
 
प्रतिज्ञाचन्द्रिकापूर:
२१ प्रतिज्ञावाहिनीपूरक्रीड-
१०२ प्रतिज्ञावाहिनीपूर-
१० प्रतिपक्षक्षमानाथ
 
११५
 
१०३
 
१३८
 
१३८
 
१५१
 
११६
 
११४
 
१४३
 
-
 
१२
 
प्रतीच्यां यदि मार्तण्ड:
प्रत्यनीकावनीकान्त-
१२ प्रत्यथिपृथिवीपाल-
१२ प्रत्यर्थिपृथ्वीहृदयाधिनाथ-
१६
 
प्रत्यादेशादपि च मधुनो
 
१३५
 
६४
 
७५
 
प्रद्योतनोऽम्बुजानां
प्रफुल्लं पद्मिनीपद्मं
 
१५२
 
१०७ । प्रभावराजनीरागो-
प्रविशन्ति पुरे कुन्ता
प्रविष्टौ कुरुसैन्येषु
 
१४६
 
१३७
 
१५२
 
७९
 
९४
 
प्रशस्यः पर्जन्यो-
प्राज्यसत्त्वोर्जितस्फूर्ति-
प्रारेभे सिकताकणाशनमिदं
 
प्रीतिस्फीतिकरप्रेङ्ख-
बालया पृथिवीपाल
९६ बालाबाले वरा बाला
बालाया वालयोर्नित्यं
 
२२.
 
१०
 

 
१५१
 
६५
 
६५
 
११५
 
११४
 
११५
 
११४
 
१०
 
१५१
 
१०
 
१०
 
१०
 
१४
 
८५
 
१०८
 
७६
 
१४४
 
२१
 
९६
 
२२
 
१६
 
१०४