This page has been fully proofread once and needs a second look.

निरर्थैर्यथा-
सार्थकैर्यथा-
-
 
अमरचन्द्रगतिकृता-
-
 
सकाका चमसाराचसमासाविहरादरा ।

सगावगावरासासोरानोरासकधीमधी ॥
 

 
सार्थकैर्यथा--
 
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
 

कुण्डं मुण्डं महामोकं स्तोकं सङ्कुलसङ्करौ ॥
 

 
लाटानुप्राससम्भवैर्यथा-
-
 
यामिनीं यामिनीनाथो मेदिनीं मेदिनीश्वरः ।

नलिनीं नलिनीकान्तस्तोषयामास तोपवान् ॥
 

 
षड्भाषासंश्रितैर्यथा-
-
 
संस्कृतं प्राकृतञ्चैव शौरसेनी च मागधी ।

पैशाचिकी चाsपभ्रंशं ड् भाषा: परिकीर्तिताः ॥

 
संस्कृतं प्रस्तुतोक्मेव । प्राकृतभवैर्यथा-
-
 
सम्पया सरिया एसा दीहाऊ णुहं घिधिणू ।

वीसा तीसा कुहो किम्पि केसुर्ययं किं सुयं तहा ॥

 
सम्पत्सरिदेषा दीर्घायुर्नुपन्धेनुः ।

विंशत्त्रिंशत्कुतः किमपि किंशुकं किं श्रुतं तथा ॥
 

 
शौरसेनीभवैर्यथा-
पैशाचीभत्रैर्यथा-
-
 
कुदो अन्देरं दाव पदिण्णापुरवं कधम् ।

नाधों भविय भोदूण भविस्सदि करिस्सदि ।

 
कुतः अन्तःपुरं तावत्प्रतिज्ञापूर्वं कथम् ।

नाथो भविता भृभूत्वा भविष्यति करिष्यति ॥
 

 
मागधीशब्दैर्यथा-
-
 
-
 
-
 
एते सुपुलिसे विज्जाहले जाणादि सुत्थिदे ।
ते ।
कण्णका वणं पण्णा पण्णाहं पण्णवज्जिज्ञिदे ॥

 
सुपुरुष: विद्याधरो जानाति सुस्थितः ।

कन्यका वरणं प्रज्ञा पुण्याहं पुण्यवर्जितः ।
 

 
पैशाचीभवैर्यथा--
 
कुतुम्बकं हितपकं जातिसो तातिसो गुनो ।

भरिआ कसर्टटं सक्कोवो सङ्ख्ोखो गन्तून पञ्चव्वती ॥

 
कुटुम्बकं हृदयं यादृशः तादृशः गुण: ।

भार्या कष्टं स्वर्ग : सङ्घः गत्वा पार्वती ॥
 

 
अपभ्रंशभवैर्यथा-
[ प्रतानः १-
-
 
तरुहे गिरिहे जोसो जिमच्छम्मुहु संकुरु ।

जर्हि तर्हि सामि यहो कहाँहु तष्ठदो ॥