2023-04-12 07:31:59 by manu_css
This page has been fully proofread once and needs a second look.
  
  
  
  निरर्थैर्यथा-
  
  
  
सार्थकैर्यथा-
-
   
  
  
  
अमरचन्द्रगतिकृता-
  -
  
  
  
   
  
  
  
सकाका चमसाराचसमासाविहरादरा ।
  
  
  
  
  
  
  
सगावगावरासासोरानोरासकधीमधी ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
सार्थकैर्यथा--
   
  
  
  
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
  
  
  
   
  
  
  
  
  
  
  
कुण्डं मुण्डं महामोकं स्तोकं सङ्कुलसङ्करौ ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
लाटानुप्राससम्भवैर्यथा-
  
  
  
  -
  
  
  
   
  
  
  
यामिनीं यामिनीनाथो मेदिनीं मेदिनीश्वरः ।
  
  
  
  
  
  
  
नलिनीं नलिनीकान्तस्तोषयामास तोपवान् ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
षड्भाषासंश्रितैर्यथा-
  
  
  
  -
  
  
  
   
  
  
  
संस्कृतं प्राकृतञ्चैव शौरसेनी च मागधी ।
  
  
  
  
  
  
  
पैशाचिकी चाsऽपभ्रंशं पषड् भाषा: परिकीर्तिताः ॥
  
  
  
  
  
  
  
   
  
  
  
संस्कृतं प्रस्तुतोक्कतमेव । प्राकृतभवैर्यथा-
  
  
  
  -
  
  
  
   
  
  
  
सम्पया सरिया एसा दीहाऊघधणुहं घिधिणू ।
  
  
  
  
  
  
  
वीसा तीसा कुहो किम्पि केसुर्ययं किं सुयं तहा ॥
  
  
  
  
  
  
  
   
  
  
  
सम्पत्सरिदेषा दीर्घायुर्घधनुपन्धेनुः ।
  
  
  
  
  
  
  
विंशत्त्रिंशत्कुतः किमपि किंशुकं किं श्रुतं तथा ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
शौरसेनीभवैर्यथा-
  
  
  
पैशाचीभत्रैर्यथा-
  -
  
  
  
   
  
  
  
कुदो अन्देडउरं दाव पदिण्णापुरवं कधम् ।
  
  
  
  
  
  
  
नाधों भविय भोदूण भविस्सदि करिस्सदि ।
  
  
  
  
  
  
  
   
  
  
  
कुतः अन्तःपुरं तावत्प्रतिज्ञापूर्वं कथम् ।
  
  
  
  
  
  
  
नाथो भविताभृभूत्वा भविष्यति करिष्यति ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
मागधीशब्दैर्यथा-
  
  
  
-
   
  
  
  
-
   
  
  
  
  -
  
  
  
   
  
  
  
एते सुपुलिसे विज्जाहले जाणादिस सुत्थिदे ।
  
  
  
  ते ।
  
  
  
कण्णका वळलणं पण्णा पण्णाहं पण्णवज्जिज्ञिदे ॥
  
  
  
  
  
  
  
   
  
  
  
एपष सुपुरुष: विद्याधरो जानाति सुस्थितः ।
  
  
  
  
  
  
  
कन्यका वरणणं प्रज्ञा पुण्याहं पुण्यवर्जितः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
पैशाचीभवैर्यथा--
   
  
  
  
कुतुम्बकं हितपकं जातिसो तातिसो गुनो ।
  
  
  
  
  
  
  
भरिआ कसर्टटं सक्कोवो सङ्ख्ोखो गन्तून पञ्चव्वती ॥
  
  
  
  
  
  
  
   
  
  
  
कुटुम्बकं हृदयं यादृशः तादृशः गुण: ।
  
  
  
  
  
  
  
भार्या कष्टं स्वर्ग : सङ्घः गत्वा पार्वती ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
अपभ्रंशभवैर्यथा-
  
  
  
[ प्रतानः १-
  -
  
  
  
   
  
  
  
तरुहे गिरिहे जोसो जिमच्छम्मुहु संकुरु ।
  
  
  
  
  
  
  
जर्हि तर्हि सामि यहो कहाँहु तष्ठउ आयगदो ॥
  
  
  
   
  
  
  
  
सार्थकैर्यथा-
-
अमरचन्द्रगतिकृता-
सकाका
सगावगावरासासोरानोरासकधीमधी ॥
सार्थकैर्यथा--
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
कुण्डं मुण्डं महामोकं स्तोकं सङ्कुलसङ्करौ ॥
लाटानुप्राससम्भवैर्यथा-
यामिनीं यामिनीनाथो मेदिनीं मेदिनीश्वरः ।
नलिनीं नलिनीकान्तस्तोषयामास तोपवान् ॥
षड्भाषासंश्रितैर्यथा-
संस्कृतं प्राकृतञ्चैव शौरसेनी च मागधी ।
पैशाचिकी चा
संस्कृतं प्रस्तुतोक्
सम्पया सरिया एसा दीहाऊ
वीसा तीसा कुहो किम्पि केसु
सम्पत्सरिदेषा दीर्घायुर्
विंशत्त्रिंशत्कुतः किमपि किंशुकं किं श्रुतं तथा ॥
शौरसेनीभवैर्यथा-
पैशाचीभत्रैर्यथा-
कुदो अन्दे
नाधों भविय भोदूण भविस्सदि करिस्सदि ।
कुतः अन्तःपुरं तावत्प्रतिज्ञापूर्वं कथम् ।
नाथो भविता
मागधीशब्दैर्यथा-
-
-
एते सुपुलिसे विज्जाहले जाणादि
कण्णका व
ए
कन्यका वर
पैशाचीभवैर्यथा--
कुतुम्बकं हितपकं जातिसो तातिसो गुनो ।
भरिआ कस
कुटुम्बकं हृदयं यादृशः तादृशः गुण: ।
भार्या कष्टं स्वर्ग
अपभ्रंशभवैर्यथा-
[ प्रतानः १-
तरुहे गिरिहे जोसो जिमच्छम्मुहु संकुरु ।
जर्हि तर्हि सामि यहो कहाँहु त