This page has not been fully proofread.

निरर्थैर्यथा-
सार्थकैर्यथा-
-
 
अमरचन्द्रगतिकृता-
सकाका चमसाराचसमासाविहरादरा ।
सगावगावरासासोरानोरासकधीमधी ॥
 
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
 
कुण्डं मुण्डं महामोकं स्तोकं सङ्कुलसङ्करौ ॥
 
लाटानुप्राससम्भवैर्यथा-
यामिनीं यामिनीनाथो मेदिनीं मेदिनीश्वरः ।
नलिनीं नलिनीकान्तस्तोषयामास तोपवान् ॥
 
षड्भाषासंश्रितैर्यथा-
संस्कृतं प्राकृतञ्चैव शौरसेनी च मागधी ।
पैशाचिकी चाsपभ्रंशं पड् भाषा: परिकीर्तिताः ॥
संस्कृतं प्रस्तुतोक्कमेव । प्राकृतभवैर्यथा-
सम्पया सरिया एसा दीहाऊ घणुहं घिणू ।
वीसा तीसा कुहो किम्पि केसुर्य किं सुयं तहा ॥
सम्पत्सरिदेषा दीर्घायुर्घनुपन्धेनुः ।
विंशत्त्रिंशत्कुतः किमपि किंशुकं किं श्रुतं तथा ॥
 
शौरसेनीभवैर्यथा-
पैशाचीभत्रैर्यथा-
कुदो अन्देडरं दाव पदिण्णापुरवं कधम् ।
नाधों भविय भोदूण भविस्सदि करिस्सदि ।
कुतः अन्तःपुरं तावत्प्रतिज्ञापूर्वं कथम् ।
नाथो भविता भृत्वा भविष्यति करिष्यति ॥
 
मागधीशब्दैर्यथा-
-
 
-
 
एते पुलिसे विजाहले जाणादि सत्थिदे ।
कण्णका वळणं पण्णा पण्णाहं पण्णवज्जिदे ॥
एप सुपुरुष: विद्याधरो जानाति सुस्थितः ।
कन्यका वरण प्रज्ञा पुण्याहं पुण्यवर्जितः ।
 
कुतुम्बकं हितपकं जातिसो तातिसो गुनो ।
भरिआ कसर्ट सक्को सङ्ख्ो गन्तून पञ्चती ॥
कुटुम्बकं हृदयं यादृशः तादृशः गुण: ।
भार्या कष्टं स्वर्ग : सङ्घः गत्वा पार्वती ॥
 
अपभ्रंशभवैर्यथा-
[ प्रतानः १-
तरुहे गिरिहे जोसो जिमच्छम्मुहु संकुरु ।
जर्हि तहि सामि यहो कहाँहु तष्ठ आयदो ॥