This page has been fully proofread once and needs a second look.

१४८
 
पादाङ्गुलीभिर्युधि कंडकेऽपि केऽपि कराङ्गुलीभिः परिचूर्णनीयाः ।
वा

घा
त्या द्विषोऽमी शतमित्यमषीर्षात् कृष्णासुतैः पञ्चभिरण्प्यभाषि ॥
श्र

 
हिपतिमुखगङ्गामुखपङ्कजदलरविकरेन्द्लरविकरेन्द्रनेत्राणि
॥ २७७ ॥
 
विश्वामित्राश्रमवर्षार्जुनभुजसामवेदशाखाश्च

पुण्यनरदृष्टचन्द्राः सहस्रसंख्या अमी ज्ञेयाः ॥ २७८ ॥
 
॥ २७७ ॥
 

 

 
यथा-
अमरचन्द्रगतिकृता- [ प्रतानः ४-
Plea
 
-
 
सहस्रपत्रपत्राणां प्रत्येकं स्मेरताकृते ।
 

सहस्रकरविस्तारं किं सहस्रकरोऽकरोत् ॥
 

 
एवमत्र ग्रन्थगौरवभयाद सङ्कलिता अपि संख्याः काव्योपयोगा प्रेक्षावद्भिः प्रेक्ष्याः ॥
 

 
इति श्रीजिनदत्त० अर्थसिद्धि प्रताने चतुर्थे संख्यास्तबकः षष्ठः ॥
 

-------------------------------------
 
अथ समस्याक्रमः ---
 
--
 
कल्पादि सिन्धुलघुभिर्गुरुता
 
लघो:

 
लघोः
पदार्थस्य कल्पादिकालेन सिन्धुना लघुभिश्च गुरुता विधेया ।

 
कल्पादिकल्पना यथा-
-
 
कल्पादिकाले गुरुदेहदेशा 'पिपीलिका राजति शैलतुल्या' ।

तस्मिंश्च सत्यं धरणीधरोऽपि विगाहते देवगिरीन्द्रशोभाम् ॥
 

 
यतः कल्पादौ सर्वोऽपि पदार्थो गुरुतरो भवति ततः सर्वत्रापि लघुपदार्थस्यौ-

चित्येन कल्पादौ गुरुत्वमारोप्यम् ।
 

 
सिन्धुना यथा -
 
--
 
अहो पयोराशिविलासियादः 'पिपीलिका राजति शैलतुल्या' ।

सदा जनानां महतां निषङ्गो दत्ते लघूनामपि गौरवाणि ॥
 

 
यावन्तो दृश्यन्ते नरकरितुरगादयः स्थले जीवाः ।

तावन्तः सलिलेष्वपि जलपूर्वास्तेऽपि निर्दिष्टाः ॥ २७९ ॥

 
ततः समुद्रस्थितानां लघूनामपि जीवानां गुरुत्वमस्त्वेव । लघुभिर्यथा-
-
 
कुन्थुप्रमाणेन महत्तमाङ्गी 'पिपीलिका राजति शैलतुल्या' ।

यस्मादधोधः परिदर्शनेन सदा लघूनामपि गौरवाणि ॥

 
इत्यादि । एवं रीतित्रयमध्यात् यत्र या या रीतिरौचित्येन घटते तथा तया
या तया
रीत्या सर्वत्रापि लघुपदार्थस्य गुरुताऽऽरोप्या ॥
 

 
युगान्तदूरावलोकगुरुभिर्लघुता विधेया ।
 

 

 
गुरुपदार्थस्य युगान्तेन दूरावलोकेन गुरुभिश्च लघुता विधेया । युगान्तेन यथा-
-
 
कल्पान्तकालनलिनीकृतदेहदेशः 'शैलो बिभर्ति परमाणुसमत्वमेषः' ।

पूर्वं युगादिसमये बिभराम्बभूव यो जातरूपधरणीधरसन्निभत्वम् ॥

 
यतः कल्पान्ते सर्वे पदार्था लघवः सम्भवन्ति, ततः कल्पान्तेन गुरुपदार्थस्य

लघुस्त्वमारोव्प्यम् । दूरावलोकनेन यथा-
-