This page has been fully proofread once and needs a second look.

यथा-
-
 
त्रैलोक्यालय सप्तनिर्भय भय प्रध्वंसलीलाजय-

स्तम्भाद् दुस्तरसप्तदुर्गतिपुवागर्द्वारावरोधार्गलाः ।

प्रीतिप्रोक्षित सप्ततत्त्वविटपिप्रोद्धूतनूत्नाङ्कुराः
 
अमरचन्द्रयतिकृता-
यथा-

शीर्षे सप्तभुजङ्गपुङ्गवफणाः पार्श्वप्रभोः पान्तु वः ॥

 
दिग्देशकुम्भिपालाः कुलपर्वतशम्भुमूर्तिवसवश्च ।

योगाङ्गव्याकरणब्रह्मश्रुत्यहिकुलान्यष्टौ ॥ २६६ ॥
 

 
यथा--
 
अथाऽवनीभारमुरीचकार जयातिरेकप्रवरो ययातिः ।

गीतं दिगन्तेषु यशो यदीयं श्रोतुं दधेऽष्टश्रुतितां विधाता ॥

 
भूखण्डकृत रावणमुण्ड सुधाकुण्ड जैन पद्मानि ।

ग्रैवेयरसव्याघ्रीस्तनगुप्तिान तिनिधिग्रहास्तु नवसंख्याः ॥ २६७ ॥
 
यथा-

 
यथा--
 
ध्याते यत्र नवग्रहार्त्तिरुदयं नायाति तत्त्वानि यो
 

व्याख्यौ न च यस्य वाहू
नवघा
ङ्गनवसुधाकुण्डत्रपाकारिणी ।

नित्यं यत्पदपद्मयुग्मपुरतः पद्मानि देवा नव
 
[ प्रतानः ४
 
यथा-

व्यातेनुर्नवमो जिनः स जयति श्रीपुष्पदन्तप्रभुः ॥

 
रावणमुखाङ्गुली चन्द्रवाहयतिधर्मशम्भुकर्णदिशः ।

अङ्गद्वारावस्थादशाः पुनः संख्यया दशैव स्युः ॥ २६८ ॥
 

 
यथा--
 
निजाश्रुनीरैः स्नपिता द्विषद्भिः प्रदीपिता मौलिमणीमृजाभिः ।

शापि यत्पादनखा:खाः समीयुर्दिशां दशानामपि दर्पणत्वम् ॥

 
रुद्रास्त्रनेत्राण्यप्यङ्गोपाङ्गकानि जिनमतोक्तानि ।

एकादश ध्रुवाः स्युस्तथा जिनोपासकप्रतिमाः ॥ २६९ ॥
 
यथा-
Jeigiamab
 

 
यथा--
 
पार्श्व:वः सोऽस्तु मुदे न तस्य फणिनः सप्तास्यचूडामणी-

संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे ।

यद्भक्तं दशदिग्जनव्रजमभित्रातुं तथा सेवितुं
 

यं यत्पादनखाविशत्तनुरभूदेकादशाङ्गोऽपि सः ॥

 
गुहनेत्रराशिमासाः संक्रान्त्यादित्यचक्रराजानः ।

चक्रिवृबृहस्पतिहस्ताः सभासदो द्वादश भवन्ति ॥ २७० ॥
 
यथा-

 
यथा--
 
येन द्वादश सद्व्रतानि धनिनां ता द्वादशानुक्रमं
 

भिक्षूणां प्रतिमास्तथा निदधिरे सद्भावतो द्वादश ।
 

यश्च द्वादशकल्पवासवनिषेव्या त्ङ्घ्रिर्भवे द्वादशे
 
सा
-
ङ्गा
नि द्वादश संजयौ जिनपतिः शान्तिः स वोऽस्तु श्रिये ॥
 
M