This page has not been fully proofread.

यथा-
त्रैलोक्यालय सप्तनिर्भय भय प्रध्वंसलीलाजय-
स्तम्भाद् दुस्तरसतदुर्गतिपुवागवरोधार्गलाः ।
प्रीतिप्रोक्षित सप्ततत्त्वविटपिप्रोद्धूतनूत्नाङ्कुराः
 
अमरचन्द्रयतिकृता-
यथा-
शीर्षे सप्तभुजङ्गपुङ्गवफणाः पार्श्वप्रभोः पान्तु वः ॥
दिग्देशकुम्भिपालाः कुलपर्वतशम्भुमूर्तिवसवश्च ।
योगाङ्गव्याकरणब्रह्मश्रुत्यहिकुलान्यष्टौ ॥ २६६ ॥
 
अथाऽवनीभारमुरीचकार जयातिरेकप्रवरो ययातिः ।
गीतं दिगन्तेषु यशो यदीयं श्रोतुं दधेऽष्टश्रुतितां विधाता ॥
भूखण्डकृत रावणमुण्ड सुधाकुण्ड जैन पद्मानि ।
ग्रैवेयरसव्याघ्रीस्तनगुप्तिान धिग्रहास्तु नवसंख्याः ॥ २६७ ॥
 
यथा-
ध्याते यत्र नवग्रहात्तिरुदयं नायाति तत्त्वानि यो
 
व्याख्यौ न च यस्य वाहू
नवघाकुण्डत्रपाकारिणी ।
नित्यं यत्पदपद्मयुग्मपुरतः पद्मानि देवा नव
 
[ प्रतानः ४
 
यथा-
व्यातेनुर्नवमो जिनः स जयति श्रीपुष्पदन्तप्रभुः ॥
रावणमुखाङ्गुली चन्द्रवाहयतिधर्मशम्भुकर्णदिशः ।
अङ्गद्वारावस्थादशाः पुनः संख्यया दशैव स्युः ॥ २६८ ॥
 
निजाश्रुनीरैः स्नपिता द्विषद्भिः प्रदीपिता मौलिमणीमृजाभिः ।
शापि यत्पादनखा: समीयुर्दिशां दशानामपि दर्पणत्वम् ॥
रुद्रास्त्रनेत्राण्यप्यङ्गोपाङ्गकानि जिनमतोक्तानि ।
एकादश ध्रुवाः स्युस्तथा जिनोपासकप्रतिमाः ॥ २६९ ॥
 
यथा-
Jeigiamab
 
पार्श्व: सोऽस्तु मुदे न तस्य फणिनः सप्तास्यचूडामणी-
संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे ।
यद्भक्तं दशदिग्जनवजमभित्रातुं तथा सेवितुं
 
यं यत्पादनखाविशत्तनुरभूदेकादशाङ्गोऽपि सः ॥
गुहनेत्रराशिमासाः संक्रान्त्यादित्यचक्रराजानः ।
चक्रिवृहस्पतिहस्ताः सभासदो द्वादश भवन्ति ॥ २७० ॥
 
यथा-
येन द्वादश सव्रतानि धनिनां ता द्वादशानुक्रमं
 
भिक्षूणां प्रतिमास्तथा निदधिरे सद्भावतो द्वादश ।
 
यश्च द्वादशकल्पवासवनिषेव्या त्रिभवे द्वादशे
 
सानि द्वादश संजयौ जिनपतिः शान्तिः स वोऽस्तु श्रिये ॥
 
M