This page has been fully proofread once and needs a second look.

स्तबक: ६ ]
 
शल्येन धारितस्यासेर्धाराद्वितीयबिम्बतः ।

त्रिमूर्तिरिव रेजेऽसौ त्रिवेदीवेदिजोर्डाचऽचितुम् ॥
 

 
ब्रह्ममुखवेदवर्णांणा हरिभुजसुरगजरदचतुरिकास्तम्भाः ।

सङ्घसमुद्राश्रमघातगोस्तनाश्रमकषायदिशः ॥ २५८ ॥

 
गजजातियाम सेनाङ्गदण्डहस्ता महाजने वणिजः ।

दशरथपुत्रोपाध्यायध्यान कथाभिनयरीतिगोचरणाः ॥ २५९ ॥
 
यथा-
काव्यकल्पकता वृत्तिः ।
 

 
माल्यस्तबककराङ्गुलिसंज्ञासुरभेद्योजनक्रोशाः ।

ते सलोकपालाः काव्ये योज्याश्चतुःसंख्याः ॥ २६० ॥
 

 
यथा-
-
 
संसारिस्फुटरोषदोषपटलीखेलाय संश्लेषिणो
 

मार्गानुग्रतमप्रमादरजनीयामानून् निकामाक्षयान् ।

संसारोरुपुरप्रधानपुरुषान् व्यामोहकारागृह
 
-
द्वारप्राहरिकान् क्षिपन्ति चतुरः केचित् कषायत्विषः ॥

 
वृकोदराद्याः सहसा मनस्विनः सहोदरास्तं परिवधिव्रिरे नृपम् ।

द्यु
हस्तिनो हस्तमिवासुहृद्गुणच्छिदानिदानं रणपारदा रदाः ॥
 

 
स्मरबाणपाण्डवेन्द्रियकराङ्गुलीशम्भुमुखमहायज्ञाः ।

विषयव्याकरणाङ्गव्रतवन्हिह्निसुपार्श्व फणिफणाश्चैव ॥ २६१ ॥

 
परमेष्ठिमहाकाव्यस्थानकतनुवातमृगशिरस्ताराः

पञ्चकुलमहाभूताः प्रणामपञ्चोत्तरविमानाः ॥ २६२ ॥

 
महाव्रतमरुद्वक्षसमिनितिस्थानकानि च ।
 

 

शस्त्रश्रमस्य त्वेतानि बध्नीयात् पञ्चसंख्यया ॥ २६३ ॥
 

 
यथा--
 
पञ्चेषुद्धिविपभेदपञ्चवदनः पञ्चव्रतस्वस्तरुः
 

स्वर्णाद्रिः समुदञ्चिपञ्चविषयव्यापारपांपङ्कांशुमान् ।

पञ्चाङ्ग स्थितिमुक्तपञ्चमगतिः प्रस्थानपञ्चारवः
 

सेव्य:यः पञ्चसमित्पदा दिनिलयः पञ्चेन्द्रियाणां जयः ॥

 
कर्णस्य सुनुर्वृषसेनवीरः शरप्रपातैः परिपीडितायाः ।

पञ्चेन्द्रियाणीव परध्वजिन्या द्राग् द्रौपदेयाम् विधुरीचकार ॥

 
रसरागव्रजकोणास्त्रिशिरोनेत्रान्त्रान्तररारिगुणतर्काः ।

दर्शनगुहमुखभूखण्ड चक्रिणः स्युरिह षट्संख्याः ॥ २६४ ॥
 
१४५
 

 
यथा-
-
 
यस्योप्रमुत्तैःग्रमूर्त्तेः शरभूबंर्बभार षड्भिर्मुखैः षण्मुखतां प्रतापः ।

यत्कुण्डलानीव विरेजुरुच्चै<error>श्चश्च</error><fix>चञ्चद्</fix> द्युतिद्वादशमण्डलानि ॥

 
विवाहपातालशक्रवाहमुखदुर्गतिसमुद्राः ।

भयसप्तपर्णपर्णगोदावर्यस्त्वमी सप्त ॥ २६५ ॥
 

 
का० क०