This page has been fully proofread once and needs a second look.

१४४
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
सँ
संख्यस्तदाऽन्येऽपि द्विसंख्या:याः । यदा त्रिसंख्यस्तदाऽन्येऽपि त्रिसंख्या:याः । एवमन्येऽपि

तत्संख्या अलङ्कारेण केनापि संकलिताः काव्ये संगृह्यन्ते । उदाहरणानि स्वस्वसंख्यया

दर्शयिष्यन्ते । एका दिसंख्या संग्रहो यथा-
-
 
यथा-
-
 
आदित्य मेरुचन्द्रप्रासादा दीपदण्डकलशाश्च ।

ड्गहरनेत्र शेषस्वदंर्दण्डाङ्गुष्ठहस्तिकराः ॥ २५० ॥

 
नासावंशविनायकदन्तपताकामनांसि शक्राश्वः ।

अद्वैतवाद एकैक एवामी सुकविभिर्वर्ण्याः ॥ २५१ ॥
 

 
यथा--
 
एकदन्तो जयत्येकदन्तस्तम्भं दधत्पुरः ।

यो वक्कीतीव जगद्विघ्नविघाताद्वैतमात्मनः ॥
 
गथा-

 
भुजद्दृष्टिकर्णपादस्तन सन्ध्यारामलक्ष्मणाः शृङ्गे ।

गजदन्तौ प्रीतिरती गङ्गागौर्यो विनायकस्कन्दौ ॥ २५२

 
पक्षनदीतटरथधुर्य खड्धाराश्च भरतशत्रुघ्नौ ।

रामसुतौ रविचन्द्रावित्येते द्वन्द्वगा वाच्याः ॥ २५३ ॥
 

 
उदाहरणानि-
-
 
किं भूचरौ तरणिशीतरुची किमन्यौ रामाच्युतौ किमु गणेशगुहाविदैहैतौ ।

एतौ पुनः किमुदितौ रघुराजपुत्रावित्याकुलैर्नृपकुलैः सहसैव दृष्टौ ॥

 
आश्लिष्यतामथ भुजाविव विक्रमस्य मुर्तीमूर्त्तौ सभाग्रभुवमेकधनुर्ध्भ्रुवन्तौ ।

नत्वा कृते धनुषि सज्जगुणेऽर्जुनेन भीमो मदादिदमुवाच भुवामधीशान् ॥

 
प्रविष्टौ कुरुसैन्येषु द्रुतं भीमघटोत्कचौ ।

भक्ष्येषु सममेव द्वौ बालकस्य कराविव ।
पोख्

 
पीड्य
माना दृढं ताभ्यां प्रियदोर्भ्यामिव प्रिया ।

सिस्वेद च चकम्पे च संमुमोह च सा चमूः ॥
 

 
भुवनवलिवहिह्निविद्यासन्ध्यागजजातिशंभुनेत्राणि ।

त्रिशिरोमौलिदशाक्षेत्रपालफणकालमुनिदण्डाः
 
॥ २५४ ॥

 
त्रिफलात्रिशूलपुरुषाः पलाशदलकालिदासकाव्यानि ।

वेदावस्था:थाः कम्बुग्रीवारेखा त्रिकूटकूटानि ॥ २५५ ॥

 
हरहतपुरत्रियामायामा यज्ञोपवीतसूत्राणि ।
 
1
 

जैनेर त्रच्छन्न त्र(?) प्रदक्षिणागृगुप्तिशल्यानि ॥ २५६ ॥

 
मुद्राप्रणाम गौरवशिवभवमार्गाः शुभेतरा लेख्याः ।

सर्वेऽप्यमी त्रिसंख्योपेताः काव्ये निबद्धव्याः ॥ २५७ ॥
 

 
यथा--
 
कण्ठोऽयमस्या मृदुमध्यतारस्वरत्रयाघाधार इति त्रिरेखः ।

मुदं ददाति त्रिजगज्जयाय प्रयाणशङ्कोखो मकरध्वजस्य ।
कि

 
किं
रोमराजीयमुनातटेऽस्या वलित्रिदण्डीडीं कलयन्ननङ्गः ।

कस्यापि रूपेण जितस्तपस्वी तमेव जेतुं तपते तपांसि ॥