This page has not been fully proofread.

१४४
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
सँख्यस्तदाऽन्येऽपि द्विसंख्या: । यदा त्रिसंख्यस्तदाऽन्येऽपि त्रिसंख्या: । एवमन्येऽपि
तत्संख्या अलङ्कारेण केनापि संकलिताः काव्ये संगृह्यन्ते । उदाहरणानि स्वस्वसंख्यया
दर्शयिष्यन्ते । एका दिसंख्या संग्रहो यथा-
यथा-
आदित्य मेरुचन्द्रप्रासादा दीपदण्डकलशाश्च ।
खहरनेत्र शेषस्वदंण्डाङ्गुष्ठहस्तिकराः ॥ २५० ॥
नासावंशविनायकदन्तपताकामनांसि शक्राश्वः ।
अद्वैतवाद एकैक एवामी सुकविभिर्वर्याः ॥ २५१ ॥
 
एकदन्तो जयत्येकदन्तस्तम्भं दधत्पुरः ।
यो वक्कीव जगद्विघ्नविघाताद्वैतमात्मनः ॥
 
गथा-
भुजद्दृष्टिकर्णपादस्तन सन्ध्यारामलक्ष्मणाः शृङ्गे ।
गजदन्तौ प्रीतिरती गङ्गागौर्यो विनायकस्कन्दौ ॥२५२॥
पक्षनदीतटरथधुर्य खड्डधाराश्च भरतशत्रुघ्नौ ।
रामसुतौ रविचन्द्रावित्येते द्वन्द्वगा वाच्याः ॥ २५३ ॥
 
उदाहरणानि-
किं भूचरौ तरणिशीतरुची किमन्यौ रामाच्युतौ किमु गणेशगुहाविदैतौ ।
एतौ पुनः किमुदितौ रघुराजपुत्रावित्याकुलैर्नृपकुलैः सहसैव दृष्टौ ॥
आश्लिष्यतामथ भुजाविव विक्रमस्य मुर्ती सभाग्रभुवमेकधनुर्ध्रुवन्तौ ।
नत्वा कृते धनुषि सज्जगुणेऽर्जुनन भीमो मदादिदमुवाच भुवामधीशान् ॥
प्रविष्टौ कुरुसैन्येषु द्रुतं भीमघटोत्कचौ ।
भक्ष्येषु सममेव द्वौ बालकस्य कराविव ।
पोख्माना दृढं ताभ्यां प्रियदोर्भ्यामिव प्रिया ।
सिस्वेद च चकम्पे च संमुमोह च सा चमूः ॥
 
भुवनवलिवहिविद्यासन्ध्यागजज तिशंभुनेत्राणि ।
त्रिशिरोमौलिदशाक्षेत्रपालफणकालमुनिदण्डाः
 
॥ २५४ ॥
त्रिफलात्रिशूलपुरुषाः पलाशदलकालिदासकाव्यानि ।
वेदावस्था: कम्बुग्रीवारेखा त्रिकूटकूटानि ॥ २५५ ॥
हरहतपुरत्रियामायामा यज्ञोपवीतसूत्राणि ।
 
1
 
जैनेर त्रच्छन्न (?) प्रदक्षिणागृप्तिशल्य नि ॥ २५६ ॥
मुद्राप्रणाम गौरवशिवभवमार्गाः शुभेतरा लेख्याः ।
सर्वेऽप्यमी त्रिसंख्योपेताः काव्ये निबद्धव्याः ॥ २५७ ॥
 
कण्ठोऽयमस्या मृदुमध्यतारस्वरत्रयाघार इति त्रिरेखः ।
मुदं ददाति त्रिजगज्जयाय प्रयाणशङ्को मकरध्वजस्य ।
कि रोमराजीयमुनातटेऽस्या वलित्रिदण्डी कलयन्ननङ्गः ।
कस्यापि रूपेण जितस्तपस्वी तमेव जेतुं तपते तपांसि ॥