This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
॥ २३५ ॥
 
अवश्यायाम्बुकर्पूरजलचन्द्रोपलद्रवाः
॥ २३५ ॥
 
तेजस्विनो रविश्चन्द्रतारानिस्वर्णपारदाः ।

नेत्रदन्तनखादर्शा रूप्यं कांस्याभ्रके मणिः ॥ २३६ ॥

 
सूर्येन्दुकान्त खद्योतमुक्ताविद्रुमहीरकाः ।

पद्मरागो मरकतं वैदूर्यं राजपट्टकः ॥ ३७ ॥

 
सुरूपा मदनस्कन्दानिरुद्धनलकूबराः ।

अश्विनीपुत्रनकुलनलदेवाः पुरुरूरवाः ॥ २३८ ॥

 
दानिनः कामधुकूक्चिन्तामणिकल्पद्रुमावलिः ।

जीमूतवाहनः कर्णदधीचिशिबिविक्रमाः ॥ २३९ ॥

 
धन्विनः शिवकृष्णेन्द्रा भार्गवो रामलक्ष्मणौ ।

पार्थभीष्मकृपद्रोण द्रौणिकार्ष्रार्थण्यभिमन्यवः ॥ २४० ॥

 
आधारा:राः स्वर्नभोभूदिक्पातालाद्रिवद्रुमाः ।

तीरग्रामपुरागारप्रासादाः शयनासने ॥ २४१ ॥

 
पुर्योऽमरावती भोगावती लङ्काऽलका तथा ।

विदर्भा मिथिलाऽयोध्या कान्यकुब्जं कुशस्थलम् ॥ २४२ ॥

 
कौशाम्बी त्रिपुरी काशी मथुरा हस्तिनापुरम् ।

अवन्ती पाटलिपुत्रं चम्पा द्वारावती गया ॥ २४३ ॥

 
विदिशा निषधा कोटीवर्षं काञ्ची तमालिनी ।
 

माहिष्मती भृगुकच्छः काम्पिल्यं वारणावतम् ॥ २४४ ॥
 
स्तबकः ४ ]
 

 
राजानः पृथुमान्धातृधुन्धुमाराः पुरुरुरूरवाः ।

हरिश्चन्द्रो भरतश्च कार्तवीर्ययुधिष्ठिरौ ॥ २४५ ॥

 
मनुः काकुत्स्थसगरौ भगीरथनलौ रघुः ।

अजो दशरथो रामकुशौ श्रेणिकसम्प्रती ॥ २४६ ॥
विद्व

 
विद्वन्
नृपाः प्रतिष्ठाने शालिवाहनभूपतिः ।

उज्जयिन्यां विक्रमार्कमुखभोजनरेश्वराः ॥ २४७ ॥

 
मन्त्रिणो वाक्पतिः शुक्रो जाम्बवान् माल्यवानपि ।

सालङ्कायनकूष्माण्डश्रुतशीलास्तथोद्धवः ।

यौगन्धरायणो मुद्राराक्षसश्चणकात्मजः ॥ २४८ ॥

 
इति श्रीजिनद अर्थसिद्धिप्रताने चतुर्थे प्रकीर्णकः पञ्चमः स्तबकः ।
 
१४३
 

-------------------------------------------
 
अथ सहन्ङ्ख्यातोऽर्थोत्पत्तिः कथ्यते -
 
--
 
औचित्यरचितैः संख्याबन्धबन्धुरितक्रमैः ।

उपमाद्यैरलङ्कारैः सुधीरर्थं समर्थयेत् ॥ २४९ ॥

 
यदैकसंख्यः पदार्थो विवक्षितः स्यात्तदैकसंख्या अन्येऽपि पदार्थाः । यदा हि
 
द्वि-