This page has been fully proofread once and needs a second look.

१४२
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
तज्जा तमालपत्राणि मद्यसप्तच्छदौ मदः ॥ २१८ ॥

 
शालयः कुसुमं जाती केतकी बकुलोऽस्म्बुजम् ।

पाटलाचम्पकोकौ मल्ली करुणी शतपत्रिका । २१९ ॥

 
दुर्गन्धानि वपुःस्वेदकुथितान्नादिपूतयः ।

मृतस्नानादिदेहानि पुरीषापानमारुतौ ॥ २२० ॥

 
शिशिराणि सज्जनवचः प्रभुः प्रसादेष्टसङ्गसत्सङ्गाः ।

काव्ययशः सन्तोषाः सुधाम्बुहेमन्त हिमकराः करकाः ॥२२१ ॥

 
उष्णानि तरणिर्वन्हिह्निर्वाडवः शिवभालद्वक् ।
 
दृक् ।
कालाग्निरुद्रगोविन्दचक्रब्रह्मानलास्त्रभाः ॥ २२२ ॥

 
वज्रं विद्युद्दवो ग्रीष्मः कारोषाग्निर्हसन्तिका ।

आधिर्भ्राष्ट्रो ज्वरो र्मः प्रतापो दुर्वचस्तपः ॥ २२३ ॥

 
क्षुद्दोदीपशापदुर्वासः कौक्रोवैरिपराभवाः ।
 
॥ २२४ ॥
 
सप

सपत्
नीष्टवियोगेष्टकृतावशास्मरज्ञास्मरज्वराः
॥ २२४ ॥
 
कोमलान्यङ्गनाङ्गानि शिरीषं नवपल्लवाः ।
 

 
हंसरोमाणि कदलीस्तम्भाः पट्टांशुकान्यपि ॥ २२५ ॥

 
कठोराणि शिला शैलो वज्र दुर्जनमानसम् ।
 

कुस्वामिभृत्यमित्राणि कुपत्नी शाकिनीमनः ॥ २२६ ॥

 
लोहं वैरिमनो हस्ती बृनृहस्ततरुणीस्तनौ ।
 

 

कृतघ्नो नालिकेरीङ्गुदी कपित्थफलानि च ॥ २२७ ॥

 
मधुराणि विदग्धांधोक्तिकाव्यगीतप्रियाधराः ।

सुधामधुपयोनालिकेरीरसशशित्विषः ॥ २२८ ॥

 
द्राक्षाम्रदाडिमीरम्भाराजादनफलादिजाः

रसाः पुष्परसाः कीत्तिर्गुडखण्डेक्षुशर्कराः ।

सुरा शिखरिणी मस्तु पायसं पानकानि च ॥ २२९ ! ॥

 
कटूनि राजिका हिङ्गु तैलं धुत्तूरकस्तुहिः ।

विषं तुम्बीफलं निम्बेन्द्रवारुणगुडूचिकाः ॥ २३० ॥

 
क्षाराणि लवणं सौवर्चलं सैन्धवटङ्कणे ।
 
श्र

वक्षारः स्वर्गिकाजमूत्रं लवणवारिधिः ॥ २३९ ॥
१ ॥
 
तिक्तानि मरिचं शुण्ठी सरणं शृङ्गवेरकम् ।

पिप्पली पिप्पलीमूलमजमोदादयस्तथा ॥ २३२ ॥

 
अम्लानि बीजपूराणि जम्बीरकरगाम्लिकाः ।

आरनालकपित्थानि निम्बुकान्यम्लवेतसम् ॥ २३३ ॥

 
द्रवाण्यमृतपानीयघृततक्रपयः सुराः ।

तैलाम्र मकरन्देक्षुरसः शिखरिणो मधःधुः ॥ २३४ ॥

 
मषीमदाश्रुरुधिरसूत्रप्रस्वेदपारंदाः ।