This page has not been fully proofread.

१४२
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
तज्जा तमालपत्राणि मद्यसप्तच्छदौ मदः ॥ २१८ ॥
शालयः कुसुमं जाती केतकी बकुलोऽस्बुजम् ।
पाटलाचम्पको मल्ली करुणी शतपत्रिका । २१९ ॥
दुर्गन्धानि वपुःस्वेदकुथितान्नादिपूतयः ।
मृतस्नानादिदेहानि पुरीषापानमारुतौ ॥ २२० ॥
शिशिराणि सज्जनवचः प्रभुः प्रसादेटसङ्गसत्सङ्गाः ।
काव्ययशः सन्तोषाः सुधाम्बुहेमन्त हिमकराः करकाः ॥२२१ ॥
उष्णानि तरणिर्वन्हिर्वाडवः शिवभालद्वक् ।
 
कालाग्निरुद्रगोविन्दचक्रब्रह्मानलास्त्रभाः ॥ २२२ ॥
वज्रं विद्युद्दवो ग्रीष्मः कारोषाग्निर्हसन्तिका ।
आधिभ्रष्ट्रो ज्वरो धर्मः प्रतापो दुर्वचस्तपः ॥ २२३ ॥
क्षुद्दोपशापदुर्वासः कौधरिपराभवाः ।
 
॥ २२४ ॥
 
सपनीष्टवियोगेष्टकृतावशास्मरज्वराः
कोमलान्यङ्गनाङ्गानि शिरीषं नवपल्लवाः ।
 
हंसरोमाणि कदलीस्तम्भाः पट्टांशुकान्यपि ॥ २२५ ॥
कठोराणि शिला शैलो वज्र दुर्जनमानसम् ।
 
कुस्वामिभृत्यमित्राणि कुपत्नी शाकिनीमनः ॥ २२६ ॥
लोहं वैरिमनो हस्ती बृहस्ततरुणीस्तनौ ।
 

 
कृतघ्नो नालिकेरीदी कपित्थफलानि च ॥ २२७ ॥
मधुराणि विदग्धांक्तिकाव्यगीतप्रियाधराः ।
सुधामधुपयोनालिकेरीरसशशित्विषः ॥ २२८ ॥
द्राक्षाम्रदाडिमीरम्भाराजादनफलादिजाः
रसाः पुष्परसाः कीत्तिर्गुडखण्डेक्षुशर्कराः ।
सुरा शिखरिणी मस्तु पायसं पानकानि च ॥ २२९ ! ॥
कटूनि राजिका हिङ्ग तैलं धुत्तूरकस्तुहिः ।
विषं तुम्बीफलं निम्बेन्द्रवारुणगुडूचिकाः ॥ २३० ॥
क्षाराणि लवणं सौवर्चलं सैन्धवटङ्कणे ।
 
श्रवक्षारः स्वर्गिकाजमूत्रं लवणवारिधिः ॥ २३९ ॥
तिक्तानि मरिचं शुण्ठी सरणं शृङ्गवेरकम् ।
पिप्पली पिप्पलीमूलमजमोदादयस्तथा ॥ २३२ ॥
अम्लानि बीजपूराणि जम्बीरकरगाम्लिकाः ।
आरनालकपित्थानि निम्बुकान्यम्लवेतसम् ॥ २३३ ॥
द्रवाण्यमृतपानीयघृततक्रपयः सुराः ।
तैलाम्र मकरन्देक्षुरसः शिखरिणो मधः ॥ २३४ ॥
मषीमदाश्रुरुधिरसूत्रप्रस्वेदपारंदाः ।