This page has been fully proofread once and needs a second look.

स्तबकः ४ ]
 
काव्यकल्पळतावृत्तिः ।
 
मधुरध्वनयो हंसमयूरपिकसारसाः ।

कामिनी कुररः कङ्ककाकीरपाराव नातालिनः ॥ २०१ ॥

 
चातकः ककुहः केतुकिङ्कियौणौ घर्घरावली ।
 

वेदना हृतनादश् बालादिपदघर्घराः ॥ २०२ ॥

 
वेणुवीणा दिमञ्जीर
मेखलाकङ्कणक्वणाः ।

गन्धर्वाप्सरसौ हाहाहूहू तुम्बुरुकिन्नराः ॥ २०३ ॥

 
गान्धारगायिनो हंसा: कंसाः केकिनः षड्जके किनः ।

कोकिलाः पञ्चमोल्लापाः क्रौञ्चा मध्यमराविणः ॥ २०४ ॥

 
कलभा निषादरावा धैवतध्वनयो हयाः ॥ २० ॥

वृषभा ऋषभारावा विशेज्ञेयाः स्वरवेदिभिः ॥ २०६ ॥

 
कठोररटिता घूकघरट्टकरभा:भाः खराः ।

मण्डूककोलकाकोलकपोताः कुक्कुरः शिवा ।
 

कपाटानां खटात्काराः शृङ्खलानिगडारवाः ॥ २०७ ॥

 
षट्पदी ।
 

 
महाशब्दा घनेन्द्रेभतार्क्ष्यपत्राब्धिवीचयः ।

अब्धिमन्थः शिवस्याट्टहासस्तु डमरुध्वनिः ॥ २०८ ॥

 
सिंहोष्ट्र हनुमद्रक्षःक्ष्वेडासांराविणो रवाः ।

नान्द्यब्धिकृष्णशङ्खौघमल्लदोः स्फालनध्वनिः ॥ २०९ ॥

 
निर्घातरथघोषज्याटङ्कारो गजवाजिनः ।
 

भटढक्काः शिखोद्धारस्फारनिर्भरघर्घराः ॥ २१० ॥

 
घण्टाश्चैत्यगजादीनां कन्दरादिप्रतिध्वनिः ।

वीराणां निनदो दूराकरणं रुदितारवः ॥ २११ ॥

 
ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् ।

वंशादिकं तु सुषिरं विततं मुरजादिकम् ॥ २१२ ॥

 
एतच्चतुर्विधं वाद्यं बन्दी पञ्चारवो मतः ।

नान्दी द्वादशतूर्याणां निर्घोषो नाटकादिषु ॥ २१३ ॥

 
भम्भा मउन्द मद्दल करडा झल्लर हुडुक्क कसाला ।

भेरी तिलिमा वंसो सङ्घो परखो पणवोध नाडऐ नन्दी ॥ २१४ ॥

 
टुक्का ढक्का डमरु जकाहल बुक्क भेरि लाणयं पवुहो ।

जुग सङ् जरड योगा पमहल कंसाल रणे नन्दी ॥ २१५ ॥

 
सु
गन्धानि तु कर्पूरकस्तूरीयक्ष कर्दमाः ।
 

वासो मलयजं धूपोऽगुरुर्मीनमदो यशः ॥ २९६ ॥

 
सुगन्धितैलं स्वर्गदुद्रुपुष्पाणि कुसुमद्रुतिः ।
 
१४१
 

पद्मिनीस्त्रीमुखं मेघसिक्तोर्वीग्रन्थिपर्णकः ॥ २१७ ॥

 
जातीपत्रोलवरीलवङ्गैला कक्कोलौ जातिकाफलम् ।