This page has been fully proofread once and needs a second look.

१४०
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
सुखशय्या शशी दोला स्वातन्त्र्यं श्रीः सुतोद्भवः ॥ १८३ ॥

 
नष्टाप्तिः स्वस्पृहालब्धिर्वियुक्तप्रियसङ्गमः ।

दाता विद्वान् सुहृद्विद्या स्त्रर्गः पीयूत्रमप्सराः ॥ १८४ ॥

 
धर्मः सद्वचनं सन्तः सन्तोषज्ञानमुक्तयः ।
 

दुःखदान्याधिनरकोकौ काराव्याधिविरोधिनः ॥ १८५ ॥

 
कुभार्या नैःस्व्यकुग्रामवासाः कुस्वामिसेवनम् ।

कन्याबद्दुहुत्वं वृद्धत्वे पत्न्याः पुत्रस्य वा मृतिः ॥ १८६ ॥

 
बालोलत्वे मातृमरणं निवासः परवेश्मनि ।

दुर्लभे नीरसे सेस्नेहहीने पररते रतिः ॥ १८७ ॥

 
वर्षाप्रवासौ द्वे पत्न्यौ कुभृत्योऽधंर्धहलः कृषिः ।
 

कलङ्को निष्कलङ्कस्य मानिनीमानखण्डना ॥ १८८ ॥

 
स्थिराणि पृथिवी शैलो धर्माधर्मोमौ सतां मनः ।
 

सती शैलं रणे धीरः प्रतिपन्नं महात्मनाम् ॥ १८९ ॥

 
अस्थिगणि नदीपुपूरलहरीबिन्दुबुद्बुदाः ।
 

विद्युद्धूममस्फुलिङ्गोलकानला दीपोऽनिलाहतः ॥ १९
० ॥
 
मत्स्यः कपिध्वजौ सन्ध्या हस्तिपुच्छकरश्रुतिः ।

कन्दुकश्चामराश्चक्रं दोलास्त्रीविभ्रमश्रियः ॥ १९१ ॥

 
निमेषोन्मेषरसनानेत्राङ्गायूयूंषि यौवनम् ।
 

स्नेहशक्रधनुः स्वामिप्रसादस्वप्नदुर्जनाः ॥ १९२ ॥

 
सवेगान्य निलेन्द्राभ्व श्वमनस्तादर्र्क्ष्याऽश्वद्द्वदृक्शराः ।

नदी विमानहनुमन्तौ मीनो पक्षष्ट्रेणपक्षिणः ॥ १९३ ॥

 
मन्दानि शनिः पनुङ्गुर्मुनिर्बालो नितम्बिनी ।

खञ्जनः पुण्यपुरुषी हंसो वृषभहस्तिनौ ॥ १९४ ॥

 
बलिष्ठानि शिवो विष्णु:णुः स्कन्देन्द्र गरुडानिलाः ।

श्रीरामहनुमद्भीमा बलदेवो बलिः पविः ॥ १९५ ॥

 
सुदर्शन सुरा दैत्याः पञ्चास्यशरभौ गजः ।

महावराहदिग्दन्तिशेषकुकूर्मकुलाचलाः ॥ १९६ ॥

 
पृथुरैरावतश्चक्री सतीस्वान्तं पुराकृतम् ।

प्रतिपन्नं प्रतिज्ञा च महतां स्त्री जडा ग्रहाः ॥ १९७ ॥

 
अबलिष्ठानि रोगार्तबालक्षुधितकातराः ।
 

बलात्कृतानि कार्याणि नारी पापधनो नृपः ॥ १९८ ॥

 
क्रू
राणि सर्पमार्जारमकरव्याधपोत्रिणः ।

हर्यक्ष दुर्जनश्येन स्तेन प्रत्यन्तवासिनः ॥ १९९ ॥

 
अक्रूराणि शिशुः साधुर्धार्मिको धर्मनन्दनः ।

सुस्वामिभृत्यमित्राणि तत्त्वज्ञा गौः सुगेहिनी ॥ २०० ॥