This page has not been fully proofread.

१४०
 
अमरचन्द्रयतिकृता-
[ प्रतानः ४-
सुखशय्या शशी दोला स्वातन्त्र्यं श्रीः सुतोद्भवः ॥ १८३ ॥
नष्टाप्तिः स्वस्पृहालब्धिवियुक्तप्रियसङ्गमः ।
दाता विद्वान् सुहृद्विद्या स्त्रर्गः पीयूत्रमप्सराः ॥ १८४ ॥
धर्मः सद्वचनं सन्तः सन्तोषज्ञानमुक्तयः ।
 
दुःखदान्याधिनरको काराव्याधिविरोधिनः ॥ १८५ ॥
कुभार्या नैःस्वयकुग्रामवासाः कुस्वामिसेवनम् ।
कन्याबद्दुत्वं वृद्धत्वे पत्न्याः पुत्रस्य वा मृतिः ॥ १८६ ॥
बालो मातृमरणं निवासः परवेश्मनि ।
दुर्लभे नीरसे सेहहीने पररते रतिः ॥ १८७ ॥
वर्षाप्रवासौ द्वे पत्न्यौ कुभृत्योऽधंहलः कृषिः ।
 
कलङ्को निष्कलङ्कस्य मानिनीमानखण्डना ॥ १८८ ॥
स्थिराणि पृथिवी शैलो धर्माधर्मो सतां मनः ।
 
सती शैलं रणे धीरः प्रतिपन्नं महात्मनाम् ॥ १८९ ॥
अस्थिगणि नदीपुरलहरीबिन्दुबुदबुदाः ।
 
विद्युमस्फुलिङ्गोलकानला दीपोऽनिलाहतः ॥ १९ ॥
मत्स्यः कपिध्वजौ सन्ध्या हस्तिपुच्छकरश्रुतिः ।
कन्दुकश्चामराश्चक्रं दोलास्त्रीविभ्रमश्रियः ॥ १९१ ॥
निमेषोन्मेषरसनानेत्र ङ्गायूषि यौवनम् ।
 
स्नेहशक्रधनुः स्वामिप्रसादस्वप्नदुर्जनाः ॥ १९२ ॥
सवेगान्य निलेन्द्राभ्व मनस्तादर्याऽश्वद्द्वक्शराः ।
नदी विमानहनुमन्तौ मीनो पक्षणः ॥ १९३ ॥
मन्दानि शनिः पनुर्मुनिर्बालो नितम्बिनी ।
खञ्जनः पुण्यपुरुषी हंसो वृषभहस्तिनौ ॥ १९४ ॥
बलिष्ठानि शिवो विष्णु: स्कन्देन्द्र गरुडानिलाः ।
श्रीरामहनुमद्भीमा बलदेवो बलिः पविः ॥ १९५ ॥
सुदर्शन सुरा दैत्याः पञ्चास्यशरभौ गजः ।
महावराहदिग्दन्तिशेषकुर्मकुलाचलाः ॥ १९६ ॥
पृथुरैरावतश्चक्री सतीस्वान्तं पुराकृतम् ।
प्रतिपन्नं प्रतिज्ञा च महतां स्त्री जडा ग्रहाः ॥ १९७ ॥
अबलिष्ठानि रोगार्तबालक्षुधितकातराः ।
 
बलात्कृतानि कार्याणि नारी पापधनो नृपः ॥ १९८ ॥
ऋराणि सर्पमार्जारमकरव्याधपोत्रिणः ।
हर्यक्ष दुर्जनश्येन स्तेन प्रत्यन्तवासिनः ॥ १९९ ॥
अक्रूराणि शिशुः साधुर्धार्मिको धर्मनन्दनः ।
सुस्वामिभृत्यमित्राणि तत्त्वज्ञा गौः सुगेहिनी ॥ २०० ॥