This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः ।
 
महत्तमानि दिक्कालव्योमज्ञानेशकेशवाः ।
श्रा

रामः सन्मनोवुबुद्धिसमुद्रारण्यभूमयः ॥ १६७ ॥

 
शय्यार:रः पुलिनं श्रोणी कपाटः क्षेत्रवेश्मनी ।

सूक्ष्माणि केशसू व्च्यग्रत्रसरेणुरजःकणाः ॥ १६८ ॥

 
मनः सन्मतिसंसारस्वरूपपरमाणवः ।
 
स्तबकः ४ ]
 

मङ्गल्यानि दधिदूर्वाचन्दनाक्षतदीपिकाः ॥ १६९ ॥

 
रसालपिप्पलाशोकपत्राण्यब्जसुमं फलम् ।

शङ्खसिद्धार्थ कोकौ सिद्धमन्नं मध्वाज्यमामिषम् ॥ १७० ॥

 
रूप्यं ताम्रं मणिः स्वर्णभूषणान्यंशुकानि च ।

व्यञ्जनं चामराश्छत्रं ध्वजो यानेभवाजिनः ॥ १७१ ॥

 
ताम्बूलं गीतवादित्रगुरुबन्दि द्विजाशिषः ।

सुस्वप्नशकुने हंसवाचाषखञ्जनबर्हिणः ।

अङ्गनास्फारशृङ्गाररूपा प्रेमवती प्रिया ॥ १७२ ॥

 
श्रीवत्समत्स्यदर्पणभद्रासनवर्धमानवरकलशाः ।

स्वस्तिकनन्द्यावर्त्तावष्ट महामङ्गलान्याहुः ॥ १७३ ॥

 
अमङ्गलानि घूकाहिकपोतशश कौतवः ।
 

कृकलासो दुःशकुनं दुःस्वप्नं दुरुपश्रुतिः ॥ १७४ ॥

 
कृतघ्नान्त्यजपाषण्डपतितारिविलापिनः ।

म्ग्नच्छिन्नाङ्गरोगार्तदीनब्रह्मादिघातिनः ॥ १७५ ॥

 
सम्मार्जनी खराऽजाङघिङ्घ्रिरजो धूमश्चितोद्भवः ।

छाया शाखोटकविभीतकयोर्मञ्चदीपयोः ॥ १७६ ॥

 
पवित्राणीशवुबुद्धार्हद्विष्णुब्रह्मार्कतत्कराः ।

पावकाम्भोमरुद्भूमिवेदवाणीयतिद्विजाः
॥ १७७ ॥
 
पुरोधा धेनुरतिथिः सुवर्णं दर्भगोमये ।
 
॥ १७७ ॥
 

सत्यं सतां चरित्राणि पूज्यपादजःकणाः ॥ १७८ ॥

 
गङ्गा गोदावरी रेवा यमुना च सरस्वती ।

कामरूपः कुरुक्षेत्रान्तर्वेद्यौ कशिपुपूस्तथा ।

सत्यः सीता दमयन्ती द्रौपद्यरुन्धती तपः ॥ १७१ ॥
९ ॥
 
ब्रह्मचर्यं हरिश्चन्द्रनलरामयुधिष्ठिराः ।
 
॥ १८१ ॥
 

अपवित्राणि रक्तास्थिशकृद्दुश्चरितान्त्यजाः ॥ १८० ॥

 
रजस्वला श्मशानोर्वावीभस्माङ्गाराः शवानि च ।

कृतघ्नस्वामिविश्वासद्रोहिब्रह्मादिघातिनः
॥ १८१ ॥
 
शरीरच्युतकेशाधुद्युच्छिष्टान्नर्द्धिककुक्कुराः ।

सुखदानि प्रियागीतनृत्यवाद्यादि नाटकम् ॥ १८२ ॥

 
आरामः सुमनोरामारामाविभ्रमकेलयः ।
 
१३९