This page has not been fully proofread.

काव्यकल्पलतावृत्तिः ।
 
महत्तमानि दिक्कालव्योमज्ञानेशकेशवाः ।
श्रारामः सन्मनोवुद्धिसमुद्रारण्यभूमयः ॥ १६७ ॥
शय्यार: पुलिनं श्रोणी कपाटः क्षेत्रवेश्मनी ।
सूक्ष्माणि केशसू व्यग्रत्रसरेणुरजःकरणाः ॥ १६८ ॥
मनः सन्मतिसंसारस्वरूपपरमाणवः ।
 
स्तबकः ४ ]
 
मङ्गल्यानि दधिदूर्वाचन्दनाक्षतदीपिकाः ॥ १६९ ॥
रसालपिप्पलाशोकपत्राण्यब्जसुमं फलम् ।
शङ्खसिद्धार्थ को सिद्धमन्नं मध्वाज्यमामिषम् ॥ १७० ॥
रूप्यं ताम्रं मणिः स्वर्णभूषणान्यंशुकानि च ।
व्यञ्जनं चामराश्छत्रं ध्वजो यानेभवाजिनः ॥ १७१ ॥
ताम्बूलं गीतवादित्रगुरुबन्दि द्विजाशिषः ।
सुस्वप्नशकुने हंसवाषखञ्जनवहिणः ।
अङ्गनास्फारशृङ्गाररूपा प्रेमवती प्रिया ॥ १७२ ॥
श्रीवत्समत्स्यदर्पणभद्रासनवर्धमानवरकलशाः ।
स्वस्तिकनन्द्यावर्त्तावष्ट महामङ्गलान्याहुः ॥ १७३ ॥
अमङ्गलानि घूकाहिकपोतशश कौतवः ।
 
कृकलासो दुःशकुनं दुःस्वप्नं दुरुपश्रुतिः ॥ १७४ ॥
कृतघ्नान्त्यजपाषण्डपतितारिविलापिनः ।
नम्नच्छिन्नाङ्गरोगार्तदीनब्रह्मादिघातिनः ॥ १७५ ॥
सम्मार्जनी खराऽजाङघिरजो धूमश्चितोद्भवः ।
छाया शाखोटकविभीतकयोर्मञ्चदीपयोः ॥ १७६ ॥
पवित्राणीशवुद्धार्हद्विष्णुब्रह्मार्कतत्कराः ।
पावकाम्भोमरुद्भूमिवेदवाणीयतिद्विजाः
पुरोधा धेनुरतिथिः सुवर्णं दर्भगोमये ।
 
॥ १७७ ॥
 
सत्यं सतां चरित्राणि पूज्यपादजःकरणाः ॥ १७८ ॥
गङ्गा गोदावरी रेवा यमुना च सरस्वती ।
कामरूपः कुरुक्षेत्रान्तर्वेद्यौ कशिपुस्तथा ।
सत्यः सीता दमयन्ती द्रौपद्यरुन्धती तपः ॥ १७१ ॥
ब्रह्मचर्य हरिश्चन्द्रनलरामयुधिष्ठिराः ।
 
॥ १८१ ॥
 
अपवित्राणि रक्तास्थिशकृदुश्चरितान्त्यजाः ॥ १८० ॥
रजस्वला श्मशानोर्वाभस्माङ्गाराः शवानि च ।
कृतघ्नस्वामिविश्वासद्रोहिब्रह्मादिघातिनः
शरीरच्युतकेशाधुच्छिष्टान्नर्द्धिककुक्कुराः ।
सुखदानि प्रियागीतनृत्यवाद्यादि नाटकम् ॥ १८२ ॥
आरामः सुमनोरामारामाविभ्रमकेलयः ।
 
१३९