This page has been fully proofread once and needs a second look.

१३८
 
यथा-
BOUGAR
 
अमरचन्द्रयतिकृता-
उपाध्यायात् प्रभोमिंर्मित्रात् सेवकाज्जातिभावतः ॥ १६
१ ॥
 
सङ्गात्तङ्गुणसंक्रान्तिः
 

 
राजन् ! दानजितेव सेवनविधिधिं निस्त्रिरिंशलेखामिषा-

देषा कल्पलता प्रकल्प्य नियतं त्वत्पाणिपङ्केरुहान् ।

सङ्कल्पाधिकदान कल्पनकलां वेत्ति स्म तस्माद्द्विषां

क्षोणीभोगसुखार्थिनां वितरति स्वर्भोगसौख्यान्यपि ॥

 
किं त्वया शिक्षितं लक्ष्मि ! पितुः कल्लोलचापलम् ।

यत् त्वं नैकत्र कुत्रासि स्थिरत्वं प्रतिपद्यसे ।
 

 
एतेभ्योऽपि न सा क्वचित् ।

 
उपाध्यायादिभ्योऽपि सा तद्गुणसंक्रान्तिर्न स्यात् । यथा -
--
 
द्विजधनवर्जितमेतद्भवद्भवे यशसि किं न संक्रान्तम् ।

सु
कृतैकवेश्म यस्माद् द्विजराजश्रीर्हताऽनेन ॥
 

 
यथा-
[ प्रतानः ४-
श्रा
-
 
हारसद्गदृशोद्गारद्युत्युद्भवविपर्ययैः ॥ १६२ ॥
 

 
वस्तुनि औचित्यादाहारसदृशयो रुद्वागारदेहवर्णयोरुद्भावः कल्पनीयः । काव्क्वाप्याहारा-

देतयोर्विपर्ययः कार्यः । क्रमाद्यथा-
-
 
अतिलौल्यतः कवलयन् मलिनद्युति काननं किमपि दावशिखी ।

बहुभक्षणेन शितिधूममिषात्तनुते स्म भोजनवदुद्भिगिरणम् ॥

 
द्विषन्मृगाक्षीनयनाञ्जनानि यदेष नित्यं कवलीकरोति ।

क्षितीश ! तेनाऽशनिसन्निभैव विभा विभाति स्म भवत्कृपाणे ॥

 
विपर्ययो यथा -
 
--
 
यद्वदन्त्यशनसन्निभमेवोद्गारमित्यनृतमत्र बभासे ।

गीतकं यदुदगारि सुधावत्पीतसीधुभिरपि प्रमदाभिः ॥

 
सिच्यमानमपि शत्रुकामिनीकज्जलाविलविलोचनाश्रुभिः ।
 

हृताsसितमनोऽपि भासते श्वेतभानुसममेव यद्यशः ॥

 
पदार्थानां मिथः साम्यं स्यादर्थोत्पत्तिकारणम् ।

अतः सद्गशदृशवस्तूनि संगृह्यन्ते कियन्त्यपि ॥ १६३ ॥

 
वर्णाकारयोः सदृशपदार्था उक्ताः । अपरः प्रकीर्णकः सदृशवस्तुसंग्रहः क्रियते ।
 

यथा--
 
तीक्ष्णानि प्रतिभास्त्राणि कटाक्षाः सूचिका नखाः ।

दात्रशल्लकशूलानि कुठारः क्रकचस्तथा ॥ १६४ ॥

 
असिपत्रद्रुपत्राणि शूलप्राजननेमयः ।

किटिदंष्ट्रा हलं सिंहनखरा मर्मभिद्वचः ॥ १६५ ॥

 
कुश्यङ्कुशकुशाग्राणि खड्गधारा च हीरकः ।

कर्त्तरी कर्तिकाटङ्काबिन्धनं नखभेदिनी ॥ १६६ ॥