This page has been fully proofread once and needs a second look.

स्तबक: ४ ]
 
काव्यकल्पलतावृत्तिः ।
 
यथा-
-
 
यत्र स्फुरत्स्फटिकनद्धगृहाङ्गणेऽर्क संक्रान्त बिम्बमवलम्ब्य नितम्बिनीभिः ।

व्यर्थ प्रयासकरणोच्चरणाग्रसङ्गान्निश्चित्य सत्यकलशेऽपि किल प्रवृत्तम् ॥

 
भ्रान्तस्यापि भ्रमो यः स्वाद्विज्ञेयोऽसौ प्रतिभ्रमः ।

 
निद्रान्तेषु वने द्विषः सहचरीवक्षोरुहौ वीक्ष्य य
 
-
द्
युग्येभोन्नतकुम्भविभ्रमभयादार्तं रवं तेनिरे ।

तासु त्रास निमत्त निमित्त भित्तिवलितग्रीवासु वेगोल्लस-

द्वेणीदण्डविलोकनेन यदसिं व्याशङ्क्य मूर्च्छामगुः ॥
मुः ॥
 
वन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्बं
 

दृष्ट्वा दूरात् प्रतिगज इति त्वद्विषां मन्दिरेषु ।

हत्वा को पाकुलितरदनस्तत्पुनर्वीक्षमाणो
 

मन्दं मन्दं स्पृशति करिणीशङ्कयायास् साहसाङ्कः ॥

 
अन्योन्यभ्रान्तिको भेदो यत्राऽन्योन्यं द्वयोर्भ्रमः ॥ १६० ॥
 

 
यथा-
-
 
जम्बूनां कुसुमोद्गमे नवमधुन्याबद्धपानोत्सवाः
 

कीराराः पक्फलाशया मधुकरीश्चिन्वन्ति मुबन्ति ञ्
न्ति च ।
एतेषामपि जातर्किकिंशुकदलश्रेणीसमान त्विषां
 

पुष्पभ्रान्तिभृतः पतन्ति सहसा चबूञ्चूषु भृङ्गाङ्गनाः ॥

 
आरूढाः संक्रमैर्यद्विरिपुगृहशिखराण्यूव्र्ध्वमालोक्य भित्ति.
 
-
व्याघातादूद् व्यर्थयत्ताना दिवि जलदगजान्नैव हिंसन्ति सिंहाः ।

धाश्रान्तं सोऽपि तत्र प्रतिकृतकमृगारातिनित्यावलोकात्

जीर्णातङ्को गजेन्द्रः सविधमपि भवन्नैव तेभ्यो बिभेति ॥

 
इत्याद्यने कोल्लेखै श्र्भ्रमादर्थोत्पत्तिः कार्या ॥
वस्त्वन्तरकि

 
वस्त्वन्तरक्रि
यारोपैः
 
-
 

 
वस्तुनि तद्विरुद्धवस्तुक्रिया चित्रार्थमारोप्यते । यथा -
-
 
इन्दुमुखी कुमुदाक्षी रम्भोरू: कमलचारुकरचरणा ।

अमृतद्रवलावण्याद् हृदयगता देवि! किं दद्दसि ॥

 
धनारिनारीनयनानुश्रुनी रैर्यशोलता यस्य विभाति युक्तम् ।

प्रतापवन्हिज्ह्निर्ज्वलितो यदेतैर्जग च्चमत्कारकरं तदेतत् ॥

 
शशिशुक्लाऽपि यत्कीर्तिश्चक्रेऽरिकुलकालिमाम् ।

ड़ाङ्काममपि यन्मिन्नौत्रौज्ज्वल्यं यद्वैरिदुर्यशः ॥
 

 
कार्यारम्भनिवृत्तिभिः ।

 
कार्यारम्भात्पदार्थस्य केनापि कारणेन निवृत्तिः कल्पनीया । यथा-
-
 
भुवं भुजे योऽधित याचकेभ्यो दिक्कुञ्जरान् दातुमना मनस्वी ।

तदेकयुग्यं भजतां प्रभुत्वं न दिक्पतीनां कृपयाऽहरत्तान् ॥
 

 
१८ का० क०
 
१३७