This page has been fully proofread once and needs a second look.

मणिनद्धेषु यत्सौधाङ्गणेषु प्रतिबिम्बितम्
 
यथा-
-
 

शशाङ्कं कैरवभ्रान्त्या भजन्ते भृङ्गराजयः ॥
 
कार्यप्रवृत्तिरन्यत्र कारणप्रत्यये भ्रमात् ॥ १५६ ॥
 
एकत्र क्वचिदेव देवसदने सम्प्रेक्ष्य साक्षात्कृत-

प्रद्योतं तपनीयकुम्भमुदयक्ष्मामृभृद्भृतार्कभ्रमात् ।

आश्लिष्यन्त्यनिशं निशास्वपि वियद्द्वङ्गारथाङ्ग्यो मिल-

द्भर्तृभ्रान्तिभृतः पयोगत निजच्छायाविमुग्धाशयाः ॥

 
कार्यप्रवृत्तौ भ्रमतः साफल्यं जायते क्वचित् ।
 

 
यथा-
-
 
अमरचन्द्रयतिकृता-
-
 
विधु
मणिनद्वेषु यत्मयसौधाधप्राङ्गणेषु प्रतिबिम्बितम् ।
शशाङ्कं कैरवभ्रान्त्या भजन्ते भृङ्गराजयः ॥
कार्यप्रवृत्तिरन्यत्र कारणप्रत्यये भ्रमात् ॥ १५६ ॥
 
विधुमणिमयसौधप्राङ्गणे
यत्र चन्द्रप्रति मितिमतिफुल्लस्त्कैरवभ्रान्तिभाजः ।

असकृदमृतबिन्दुस्यन्दपानेन भृङ्गाः प्रसृमरमकरन्दास्वादसौख्यं लभन्ते ॥

 
यत्रोन्मुखं चातकवृन्दमभ्रभ्रमेण चैत्योत्थित धूपघुधूमे ।

वेल्लत्पताकाग्रगृहीतमुक्तनभोनदीबिन्दुभिरेति
 
तृप्तिम् ॥
 

 
भ्रमात् कार्यस्य नैष्फल्ये भ्रमः सत्येऽपि वस्तुनि ॥ १५७
 

 
यथा-
यथा-
यथा-
-
 
आलिङ्यो च्चैः सुरगृहशिरःशातकौम्भीयकुम्भान्
 

भर्तृभ्रान्त्या निशि विफलिताः स्वर्गगङ्गारथाङ्ग्यः ।

अर्कालोकादुपगतमपि प्रीतिभाजं रथाङ्गं
 

मिथ्या बुद्धा सपदि न परीरब्धुमारात् त्वरन्ते ॥

 
भ्रमात् कार्यस्य नैष्फल्ये सत्यप्यकरणं तथा ।

 
यस्मिंश्
चित्रपतत्पत्रिपरुषोत्कर्षेण वेश्मान्तरे
 

मार्जारः परिजर्जरोऽजनि जवादाहत्य सत्यभ्रमात् ।

तान् विन्दन्नभिजीवतोऽपि स पुनः प्राग्भङ्गभावादभि-

व्यक्तं मुक्तविरोधबोधविषयो लोकैः समालोक्यते ॥

 
भ्रान्तस्य वस्तुनोऽन्यत्वं जायते भ्रमतोऽन्यतः ॥ १५८ ॥
 
[ प्रतानः ४-
M
 
चिकं

 
यथा--
 
चिंक्र
सया कृत्रिमपत्रिपङ्कःक्तेः कपोतपालीषु निकेतनानाम् ।

मार्जारमप्यायत निश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥

 
भ्रमज्ञातपदार्थस्य पूरणं च भ्रमान्तरात् ।
 

 
यथा--
 
संक्रान्तं प्रतिबिम्बमम्बरमणेः शुभ्राश्मवेत्रमाङ्गणे
 

यत्र प्रातरयत्नपूर्णकलशभ्रान्तिं विधत्ते तथा ।

कासारप्रसरत्सरोरुह परीरम्भभ्रमेण भ्रमद्-

भृङ्गश्रेणिरिहाश्रिता शितितलभ्रान्तितिं यथा कल्पयेत् ॥

 
नैष्फल्ये भ्रमतः कार्यप्रवृत्तेः साऽथ निश्चयात् ॥ १५९ ॥