This page has been fully proofread once and needs a second look.

स्तबकः ५ ]
 
काव्यकल्पलतावृत्तिः ।
 
कुरुते । राज्ञा यशोजितश्चन्द्रो राजप्रतापमित्ररविद्वेषिणः कैरवाणि विकासयति ॥
श्र

 
ङ्गद्वेषिसुहृत्पोषैः
 
-
 

 
द्वेष्याङ्गद्वेषिणां ये सुहृदस्तेषां जितपदार्थपार्श्वात् पोषो विधेयः । यथा - नाय
--नार्या
मुखजितश्चन्द्रः स्त्रोरीकटाक्षद्वेषिषट्पदश्रेणिप्रीतिदायीनि कैरवाणि विकासयति । ना
र्या
गतिजितो हस्ती मुखद्वेपिषिकमलोपासकान् भृङ्गान् दानेन पुष्णाति ॥
 
श्र

 
ङ्गद्वेषिद्विषद्वधैः ।
 

 
द्वेष्याङ्गद्वेषिणां यानि द्विषद्रूपाणि वस्तुनि तेषां जितपदार्थ
पार्श्र्वद्वषोवाद्वधो विधातव्यः ।

यथा - --नार्या धम्मिल्लजितो राहुः स्त्रीमुखद्वेषिकप्रलद्वेषिणं, नारीकुचयुग्मद्वेषिणं वा

चन्द्रं पीडयति । नार्या वेणीजिता भृङ्गश्रेणी स्त्रीमुखद्वेषिचन्द्रद्वेषिकमलानि पदाघातैः

पराभवति ॥
 

 
समानवस्तुनः शोभाचौर्यान्नाशोऽथ निग्रहः ॥ १५३ ॥

 
वर्ण्याङ्गसदृशं यद्वस्तु तस्य वर्ण्याङ्गशोभाचौर्य परिकल्प्य वनादिषु नाशो निग्रहो

वा कल्पनीयः । यथा - --मृगा नारीनयनशोभां हृत्वा वने नष्टाः । स्त्रीमध्यश्रियं

हृत्वा सिंहो गिरिंगहरिगह्वरे गतः । नारीमुखलक्ष्मीहरं कमलमिति राजहंसैः खण्डशः

क्रियते । रात्रौ स्त्रीमुखलक्ष्मीमीं हरति चन्द्र इति प्रातः कालेन छिन्नकरः क्रियते ॥
 
-
 

 
निपातायतनद्रव्यभङ्गाकारलङ्घनैः ।

राजवेषासनस्थानविरुद्धादि निपेषेवणैः ॥ १५४ ॥

 
अगम्यगमनापेयपानका भक्ष्यभक्षणैः ।

अपह्नवाद्भवेद्दिव्यं प्रायश्चित्ततदन्यतः ॥ १५५ ॥
 

 
दिव्यं यथा -
 
--
 
हृ
त्वाऽपि कान्तिधनमस्य नृपस्य कीर्तेर्दिव्यं सृजन्निव जगत्यपवादभीतः ।

इन्दुः सुधावपुरपि प्रभुरोषधीनामप्येष लक्ष्ममिषसपैर्पभृतौ न शुद्धः ॥

 
प्रायश्चित्तकारणं यथा-
-
 
समरे यत्करवाल:लः पीत्वा मातङ्गकुम्भकीलालम् ।

अनुतापीव व्रतयति रिपुनृपतीनां यशः क्षीरम् ॥

 
अथ भ्रमप्रकारैरर्थोत्पत्तिर्यथा-
-
 
स्वस्थादिभिर्भ्रमात् कार्यप्रवृत्तिः परिकल्प्यते ।

 
स्वस्थच्छद्मस्थप्रतिबिम्बस्थता पूर्ववत् । क्रमाद्यथा-
Japane
 
-
 
नलिनानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः

इति रोषणैरिव मधुव्रतैर्घुधुतं मृसुतोतीमुखं सरभिचारुमारुतम् ॥

 
ताटङ्कामुक्तमुक्ता लिच्छलतस्तारकाततिः ।

निजभर्तृभ्रमेणेयं भेजे चन्द्रमुखीमुखम् ॥

 
यत्र वैदूर्यवर्येषु कुट्टिमेषु तमोभ्रमात् ।

प्रतिबिम्बेन तद्भित्तौ पतिरापतति त्विषाम् ॥
 

 
भ्रमकारिणोऽपि प्रतिबिम्बता यथा -
 
--