This page has been fully proofread once and needs a second look.

१३४
 
[ प्रतानः ४-
तदाpतौ दुष्कृतं विघ्नः
 

 
तपसा वर्ण्यलक्ष्माप्राप्तौ जितवस्तुनः किञ्कृिचिद्दुष्कृतं विःविघ्नः कल्पनीयम् । यथा -
--
कमलं शम्भोरम्भोमूत्तें:र्त्तेः सेवया मुखोपमामयास्यच्चेन्नित्याश्रितभृङ्गबन्धनं नाकरिष्यत् ।

विष्णुपद सेवासुकृतेन विष्णुपदी तत्कीर्तितुलनां प्राप्नुयाद्यदि नीचगमनं न कुर्यात् ॥
 
अमरचन्द्रयतिकृता-
यथा-कमलं
 
तहा

 
तदाप्
तावपरं शुभम् ॥ १५० ॥

 
तपसा वर्ण्यशोभाप्राप्तौ सदृशवस्तुनोऽन्यदपि श्रेयः सम्भाव्यम् ।
यथा--कमलं
जलवासादिभिर्मुखोपमां प्राप्य लक्ष्मीस्थानं राजहंससेव्यं च बभूव । जलवासादिभिः

पाञ्चजन्यो नारीकण्ठोपमानं प्राप्य लक्ष्मीपतेरपि करारविन्दानुग्राह्यो बभूव ॥
 

 
श्रेयस्तदाप्तौ दोषेऽपि
 
-
 

 
तपसा वर्ण्यस्योपमा प्राप्तौ सदृशवस्तुनः सदोषस्यापि श्रेयः कल्पनीयम् । यथा -
--
जलवासादिभिमुखोपमां प्राप्तं कमलं सकण्टकमपि देवशिरांस्यविधिरोहति । विष्णुपद -
-
सेवया गङ्गा यत्काकीर्तिसमतां प्राप्य नानीचगामिन्यपि शिवशिरःसंश्रयाऽऽसीत् ॥

 
तदाप्तौ नर्त्तनादिकम् ।
 

 
तपसा वर्ण्यायोपमाप्राप्तौ हर्षेण सदृशवस्तुनो नर्तनादीनि कल्पनीयानि । अमूनि
 

यथा.
 
-
 
--
 
नृत्योत्कन्धकरता स्मेरगौरवापीडपुष्टता ॥ १५१ ॥

आश्रितातिथिविप्रादिदानं देवादिपूजनम् ।
 

 
यथा - --जलवासादिना स्त्रीमुखोपमां प्राप्य कमलं वातचलित पत्रैर्नृत्यं रचयति ।

राज्ञः स्थैर्योपमां प्राप्य मेरुरुत्कन्धरोऽभूत् । गम्भीर्यायोपमां प्राप्य जलधिः सर्वदिग्व्यापी

बभूव । मतिसमतां प्राप्य बृहस्पतिर्देवगुरुतां गतः । मुकेशकेशोपमां प्राप्य कलापी

शिखाच्छलादापोपीडं धत्ते । स्थैर्योपमां प्राप्य गिरिः शिरस्थमेघावलिव्याजान्मुकुटं
घने

धत्ते
। राज्ञः स्थैथेर्योपमां प्राप्य मेरुः स्थूलांलाऽभूत् । मुखशांशोभां प्राप्य चन्द्रः स्वाश्रित-

चकोरान् स्वेच्छया ज्योत्स्नापानं कारयति । मुखलक्ष्मीं लब्ध्वा कमलं हंसद्विजान-

तिथीन् भृङ्गानाहारदानैः प्रीणयति । मुखाखोपमां प्राप्य चन्द्रेण स्वकलया शिवपूजा कृता ।

एवं चले नृत्यम्, उच्चे गर्वोत्कन्धरता, विस्तीर्णे स्मेरता, पूज्ये गौरवं, शिरःस्थवस्तु-

न्यापीड:, स्थूले पुष्टता कल्पनाया । इत्याद्यनेकोल्लेखैरर्थः कल्प<error>पीयः</error><fix>नीयः</fix>
 

 
अर्थोत्पत्तये प्रकारान्तरमाह-
-
 
द्वेष्यस्याङ्गसुहृद्भङ्गैः
 

 
वर्ण्यवस्तुना जितो यः पदार्थस्तस्य वर्ण्यं तावद् द्वेष्यम् । ततो द्वेष्यस्य वर्ण्यख्य
स्य
यान्यङ्गानि तेषां साम्येन सुहृदूद्रूपारणेणि यानि वस्तूनि तेषां जितपार्श्र्वाद्भङ्गः कल्पनीयः ।

यथा - --नार्या कुवाभ्यां जितः कुम्भीभो नारो रीमुखमित्राणि कमलान्युन्मूलयति । नार्या

मध्यजितः सिंहो नारीनेत्रमित्राणि मृगकुलानि भिनत्ति ॥
 
-
 

 
अङ्गविद्वेषिपोषणैः ॥ १५२ ॥

 

 
द्वेष्यस्याङ्गानां समतया द्वेषिरूपाणि यानि वस्तूनि तेषां जितपदार्थ पार्श्र्वत्वात् <error>पाषर्ण
णं</error> <fix>पोषणं</fix>
कार्यम् । यथा -- --राज्ञा प्रतापजितो रविः राजयशांशोमित्रन्द्रद्वेषिणः कमलानि सश्रारीकानि